________________
मिथ्यात्वरात्रिरजनीश्वर ! देवदेव !,
पापव्रजक्षितिरुहाशनिदिव्यतेजः ! शश्च विनष्टजिनाष्टकदोषपाश !,
श्रीशीतक! त्वमिह शैत्यकर प्रभूयाः ॥१०॥ सौम्यं सुलब्धिकरुणानिलयं जिनेन्द्रम् ,
झानाद्यनन्तगुणिनं गतसङ्गमीशम् । देवेन्द्रद्वन्दपरिसंस्तुतकीर्तिगाथम् , . . श्रेयांसनायमनघं वरदं स्तवीमि ॥११॥ पास्तोष्पतिस्तवनगोचरधर्ममार्गम् ,
___ भद्रालयं विशदभव्यविकासहेतुम् । नाथं सदाऽशरणरक्षणबद्धकलम ,
वन्दे जिनेशमनिशं प्रभुकासुपूज्यम् ॥१२॥ भ्रान्त्वा भवेषु विविधेषु महाऽवटेषु,
सोढं मया प्रचुरदुःस्वमनन्तकालम् । मत्वा भवन्तमनिशं भवभावनासम, - बा.ततो किनकनाथ ! तक प्रपद्ये ॥१॥ विद्यालय विगतदोषमनन्तरूपम् ,
धर्मावास्ममरं मुभम बहेशम् । पारंगतं हतमदं विमलं सुबोधम् ,
क्दे जिनेश्वरमनन्तममम्यमीयम् ॥१४॥