________________
: १३६ :
५॥
स्फूर्जसुधांशुविकसद्विशदांशुवकत्रम् ,
। सङ्कल्पकल्पतरुमात्मविशुदिगङ्गस । श्रेयस्करं सुमतिदं सुमतिं स्मरामि,
- संसारवस्तुविषयव्रजदर्शिनं तम् निःसङ्ग-मिद्धमरुजं शरणं वरेण्यम् ,
दुःखानलैकशमनेऽनघनीरवाहम् । विश्वातिशायिवसिनिर्मककीर्तिमाहम,
पअप्रभं प्रतिदिनं प्रणमामि भत्त्या गङ्गाप्रवाहसमनिमलचित्मवाहम् ,
चारित्ररत्नविमलातुवैभवाव्यम् । विश्वेश्वरं भवसमुद्रतरीसमानम् ,
वन्दे विषादरहितं च सुपार्श्वनाथम् कारुण्यशान्तिपरमामृतवाधिचन्द्रम,
श्रीलक्ष्मणात्मजमनन्तगुणाभिराम् । रङ्गत्तरङ्गशमदं हतकामतापम् ,
चन्द्रपों प्रतिदिनं शरणं प्रपद्ये प्रोढपमोज्ज्वलितभावुकभक्तचन्दम् ,
माङ्गल्पकेनिभवनं शुभदं महेसम् । संसारगह्वरमहाव्ययिताङ्गिरक्षम् ,
श्रेयोनिधि सुविधिचा सुविधि स्तुवेऽहम्
॥७॥
॥४॥
॥९॥