Book Title: Antariksh Tirth Mahatmya
Author(s): Vijaybhuvantilaksuri, Bhadrankarvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
: १२६ :
बुद्धिविजयशिष्या ये, धीधना: शास्त्रचक्षुषः । संविग्नपक्षधौरैया. विजयानन्दसूरयः ॥२१२८॥ वादं कृत्वा जयं लब्ध्वा, लुम्पकेभ्योप्यनेकशः । सहस्राणि दश श्राद्धाः, कृताश्च मूर्तिपूजकाः ॥११२९।। दर्शनशास्त्रवेत्तारो, जैनधर्मदिवाकराः । विजयानन्दसूरीन्द्राः, वादीन्द्रास्ते जयन्तु वै ॥११३०॥ अनेकग्रन्थरत्नानि, विश्रुतान्यवनीतले । कृतानि शास्त्रसिद्धानि, विजयानन्दसरिमिः ॥११३१॥ जैनशासनतत्त्वेषु, विश्वस्ता धर्मबुद्धयः । जज्ञिरेऽनेकशः श्राद्धा, येषां ग्रन्थावलोकनात् ॥११३२॥ पाश्चालदेशजैनानां, उद्धारो यैः कृतो वरः । कष्टेनोग्रविहारेण, बुद्धया तर्कोपदेशतः ॥११३३॥ तपोगच्छाम्बरे सुराः कुबोधतिमिरापहा: । जाता ये विश्वविख्याताः, शासनस्य प्रभावकाः ॥११३४॥ स्वेतरांग्लविदेशेषु, येषां कीर्तिः समुज्ज्वला ।... प्रसूता चन्द्रतो गुर्वी, तर्कबुद्ध्यनुभावतः ॥११३५।। तेषां च पट्टपूर्वाद्रि, द्योतकाः धर्मरक्षकाः । नि:स्पृहिणां शिरोरत्न-भूताः कमलसूरयः ॥११३६॥ जैनशास्त्रस्य वेत्तारो, नैष्ठिकब्रह्मचारिणः । सजाता विश्वविख्याता:, तेजस्विनो महाशयाः ॥११३७॥

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222