________________
: १०९ :
आगन्तुस्वागताद्यर्थ, रचिता ज्ञानिनां नृणाम् । लब्धप्रतिष्ठुलोकानां समितयः सुजीतयः
,
आरामे गुरुचारूणि तेनुः पटगृहाणि वै । आगतानां गृहस्थानां निवासाय विशालके
भोजनादिसुकार्याणि चारामे ग्रामसन्निधौ । भवन्ति सुखरूपेण, विपुलानां वपुष्मताम् पत्रिकाभिः प्रशस्ताभिर्दत्तं निमन्त्रणं वरम् । देशदेशान्तरस्थेभ्यः, सङ्केभ्यश्च महोत्सवे तीर्थजिनेशचैत्यस्य, सन्निकर्षे शुभावन । भूषितो मण्डपस्तत्र वैजयन्त्यादितोरणैः निर्मितः स क्रियायै च देवयानसहोदरः । चोपवेशाय लोकानां, दर्शकानन्दवर्धकः
राजितः स्वर्णवाक्येन प्रोतङ्गवस्त्रवेष्टितः । आदर्शः प्रेक्षकाणां तु, विचित्ररङ्गशोभितः
सिंहद्वारं च तीर्थस्य, कर्बुररङ्गरञ्जितम् । पुरन्दर इव श्रेष्ठः स्वालङ्कारैरलङ्कृतः
॥९८६।।
दशवासरपर्यन्त, उत्सवः परिमण्डितः । शुभाञ्जनशलाकायाः, प्रतिष्ठायाश्च धार्मिके:
॥ ९८७ ॥
॥ ९८८ ॥
1196911
॥ ९९० ॥
॥९९१ ॥
॥९९२॥
त्रिभिर्विशेषकम् ॥
॥९९३॥
॥९९४॥