________________
१०८ :
॥९७६॥
एते तु श्रावकाः सन्ति, तथापि शुद्धमानसाः । जैनशासनसद्भक्ताः, विधिज्ञानविशारदाः तीक्ष्ण बुद्धयनुभावेन, समितिस्थैर्विचक्षणैः । प्रतिमायाः प्रतिष्ठायाः, कार्याय भाजनं कृतम् ||९७७|| श्रीमान् भद्रंकरामिख्यः, पंन्यासश्च गणीश्वरः ।
अरुण विजयाभिख्यः चाशोकविजयस्तथा
॥ ९७८ ॥
9
॥ ९७९ ॥
1186011
॥९८२॥
अभयविजयो ज्ञेयो, हेमप्रभाभिधः पुनः । पुण्यादिविजयः साधुः, चामरसेनसंज्ञकः अश्वसेनाभिधः साधुः तथा च वारिषेणकः । वीरसेनाभिधः साधुः एते च विजयध्वजाः साधुभिर्दशभिः सार्धं, एतैः शिष्यादिभिर्युतः । भुवनतिलकश्चाहं, आचार्यपद भूषितः आगतः स्वागतेनैव, सर्वसभ्यैर्निमंत्रितः । शीरपुरेऽन्तरिक्षाह्वे, तीर्थे रम्यमहोत्सवे पूजापाठन कार्यार्थ, मुम्बापुरीत आगताः । निशा भजनभक्त्यर्थे, मनुलालादिगायनाः जेमनादिषु कार्येषु नियुक्ताः पाकशास्त्रिणः । विधिविधान सत्कार्ये, स्थापिता बुद्धिशालिनः ॥९८४॥
॥ ९८३ ॥
मण्डपरचनाद्यर्थे, नियुक्तास्तत्कलाविदः । लसद्दीपकसज्ज्योत्स्ना - कृते निष्णात मानवाः
॥९८२॥
1186411