Book Title: Anekant 1952 Book 11 Ank 01 to 12
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 408
________________ किरण १.] विजोलियाके शिलालेख [ ३६३ स्श्चतुरभूपतिवस्तुपालमाक्रम्य चास्मनसिद्धिकरी गृहीतः श्वराः षट्भे () देवियवस्य (श्य) वापरिकरा षट्कर्मक।॥ २५ ॥ सोमेश्वरालव (ब्ध) राज्यस्ततः सोमेस्व (कल्ट)सादराः [ षट्षं (ख) बावनिकीर्तिपालनपराः (श्व) रो नृपः [1] सोमेस्व (श्व) रमतो यस्मा- प (षा) गुगु) ग्यचिंताकराः पहा) () ज्जनः सोमेस्व (श्व)रो भवत् ॥ २६ ॥ प्रतापलंकेस्व ज भास्करा [] समभवः पदे (र देशलस्यांगजाः ॥४ (श्व) र इस्यभिख्यां यः प्राप्तवान् प्रौढ़ पृथु प्रतापः [1] श्रेष्टी (ष्ठी) दुधकनाथकः प्रथमकः श्री मोसलो वीगटिवयस्याभिमुख्ये वरवैरिमुख्याः केचिन्मता केचिदभिद्रुताश्च स्पर्श इतोपि सीयकवरः श्रीराहको नामतः एते तु मतो ॥ २७ ॥ येन श्री जिनक्रमयुगांभोजैकभृगोपमा मान्या राजशवदाम्यमतयोः (१२) पार्श्वनाथाय रेवातीर स्वयंभुवे । सा (शा) सने राजंति जंबू ५) त्सवाः ॥४२॥ हम्य श्री बर्द्धमानस्यारेवणाग्राम दार्च स्वर्गाय कासया ॥२८॥ अय कारापक जयमेरोविभूषणं णम्)| कारितं चैम्महाभागैम्बिवंशानुक्रमः ॥ तीर्थ श्रीनेमिनाथश्च राज्ये नारायणस्य च। (१६ मानमिव माकिनां (नाम् ) ॥४३॥ तेषामंतः श्रियः अंभोधिमथनाहेब व (ब) लिभिव (ब) लशालिभिः॥२६॥ पात्र [सीय कः श्रेष्टि (ष्ठि) भूषणं (णम् । मंडलकर निर्गतः प्रवरा वंशार (१) व वः समाश्रितः । श्रीमाल- महादुर्ग भूषयामास भूतिना ॥४४॥ यो न्यायांकरसेचनकपत्तने स्थाने स्थापितः शतमन्युना ॥३०॥ श्रीमालशैलप्रव- जलदः कीत्तिं (ते) विधानं परं । सौजन्यांबु (5) जिनोरावचूलः प (५) बोत्तरसत्वगुरुः सुवृत (तः) । प्राग्वाट विकासनरविः पापादि भेदे पविः [0] कारुण्यामृत चारिधेवंशोऽस्ति ब(ब)भूव तस्मिन्मुक्तोपमो वैश्रवणाभिधानः॥३१॥ विलसने राकाश [स] (शा) को [प] मो नित्यं साधुजनोपतहागपत्तने येन कारित कारकरणव्यापार व (ब) द्धादरः॥४५॥ येनाकारि जितारि(१३) जिनमंदिरं (रम्)। तीर्वा] भ्रांस्वा यस (श) नेमि भवनं देवद्विगोदरं चंचकांचनचारुदंडकलसस्तन्वमेकत्र स्थिरतां गतां (तम् ) ॥३२॥ योऽचीकरश्चंद्रसु श्रेणीप्रभाभास्वरं (रम्) । खेलखेचर सुन्दरीश्रमभर (२)रि (चि) प्रभाणि ज्यानरकावी जिनमंदिराणि । कीर्ति- भंजनजोद्वीजमंत्तेष्टापदशेख )गजिनमृत्योहामसा मारामसमृद्धि हेतोविभांतिकदाइव थान्यमंदाः ॥३३॥ कल्लो- श्रियं ( यम् ) ॥४६॥ श्री सीवकस्यभायें है। लमांसलितकीर्ति शुद्धा (धा) समुद्रः। सर् (द्वि)द्धिवं (ब) (१७) सौ नागश्रीमामटाभिधे (1) भाषायास्तुख (4) धुरवधू' (घ) रणेध [री (1) शः।] [भू] [स] पोकार यः पुत्रा द्वितीयायाःसुतद्वयं (यम्)॥७॥ पंचाचारकरण प्रगुणांतरात्मा श्री चच्चुलस्वतनयः [-~- परायणास्ममतयः । पंचांग मंत्रोव (ज्ज्व) लाः। पंचज्ञानपदेऽभूत् ॥३४॥ शुभंकरस्तस्य सुतोजनिष्ट शिष्टमंहिष्ठः विचारणा सुधुतुराः । पंचेंद्रियार्थोजयाः। श्रीमपंचगुहपरिकीर्यकत्तिः॥(1)श्रीजासटोसूत तदगजम्मा यदंग प्रणाममनसः पंचाणुराखवताः पंचते तनयाः गृह [तवि] जन्मा खलु पुण्यरासि (शि)॥॥३॥मंदिरं वर्द्ध- नयाः श्रीसीयकठिनः ॥४८॥ प्राय [:] श्रीनागदे मानस्य श्रीनारायाकथित भाति वोऽभूलोलाकश्चोज्व (ज्ज्व) जस्तथा। महीधरो देवधरो याकीिययमियोsa n द्वावेतान्य मातृजी ।। ४६ ॥ उज्व (ज्व) लस्यांग जन्मानी चत्वारश्चतुराचाराः पुत्राः पात्र शुभश्रियः। प्रमुण्यामध्य- श्रीम[3] लंभलपमणी । अभूतां भुवनोग्रासियसो धर्माणोर्च (ब) भूर्भाज (य) योईयोः ॥३७॥ एकस्यां (शो) दुर्लभ लचमणी ॥५०॥ गांमीय जलस्थिरस्व द्वावजायेतां श्रीमदाम्बटपटी । अपरस्यां [मु तो जातौ] मचलातेज[श्री मल्ल] मटदेसलौ ॥३॥ पाकाणां नरवरे वीरवेश्म- (१८) स्विता (तां) भास्वतः । सौम्यं चंद्रमसःसु (२) कारणपाट (बम्)। प्रकटितं स्वीयवित्तेन घा (धा)नु चिस्वममरश्री (स्त्री) तस्विनीतः परं (रम्)[1] एकक () नेव महीतलं (लम्) ॥३९॥ पुत्री पवित्रौ गुणरत्नपात्रो परिगृह्य विस्व (श्व) विदि [व] यो वेधसा सादरं मन्ये विशुद्धगानी समसी (शी) ल सत्यौ (स्यौ) [ व (ब) बी (बी)ज कृते कृतः सुकृतिना सा लोहकोटि (हि) भूवतुलचमटकस्य जैत्री मुनींदुरामेंदूमिद्धौ (धौ) प्रस (श) नः ॥११॥ अथागमन्मं [दिरमे] पकी श्री वि [ध्यव] स्तो (स्तौ) ॥४०॥ रुली धनधान्यव () बली (क्लीम् )। तत्रालु [लोचे(११) षट्वं (स्व) डागमबड सौहदभराषड्जीवर- हभि][तल्प सुप्तः] कंचिारेसं (0) पुरतः स्थितं सः

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484