________________
किरण १.]
विजोलियाके शिलालेख
[ ३६३
स्श्चतुरभूपतिवस्तुपालमाक्रम्य चास्मनसिद्धिकरी गृहीतः श्वराः षट्भे () देवियवस्य (श्य) वापरिकरा षट्कर्मक।॥ २५ ॥ सोमेश्वरालव (ब्ध) राज्यस्ततः सोमेस्व (कल्ट)सादराः [ षट्षं (ख) बावनिकीर्तिपालनपराः (श्व) रो नृपः [1] सोमेस्व (श्व) रमतो यस्मा- प (षा) गुगु) ग्यचिंताकराः पहा) () ज्जनः सोमेस्व (श्व)रो भवत् ॥ २६ ॥ प्रतापलंकेस्व ज भास्करा [] समभवः पदे (र देशलस्यांगजाः ॥४ (श्व) र इस्यभिख्यां यः प्राप्तवान् प्रौढ़ पृथु प्रतापः [1] श्रेष्टी (ष्ठी) दुधकनाथकः प्रथमकः श्री मोसलो वीगटिवयस्याभिमुख्ये वरवैरिमुख्याः केचिन्मता केचिदभिद्रुताश्च स्पर्श इतोपि सीयकवरः श्रीराहको नामतः एते तु मतो ॥ २७ ॥ येन श्री
जिनक्रमयुगांभोजैकभृगोपमा मान्या राजशवदाम्यमतयोः (१२) पार्श्वनाथाय रेवातीर स्वयंभुवे । सा (शा) सने राजंति जंबू ५) त्सवाः ॥४२॥ हम्य श्री बर्द्धमानस्यारेवणाग्राम दार्च स्वर्गाय कासया ॥२८॥ अय कारापक जयमेरोविभूषणं णम्)| कारितं चैम्महाभागैम्बिवंशानुक्रमः ॥ तीर्थ श्रीनेमिनाथश्च राज्ये नारायणस्य च। (१६ मानमिव माकिनां (नाम् ) ॥४३॥ तेषामंतः श्रियः अंभोधिमथनाहेब व (ब) लिभिव (ब) लशालिभिः॥२६॥ पात्र [सीय कः श्रेष्टि (ष्ठि) भूषणं (णम् । मंडलकर निर्गतः प्रवरा वंशार (१) व वः समाश्रितः । श्रीमाल- महादुर्ग भूषयामास भूतिना ॥४४॥ यो न्यायांकरसेचनकपत्तने स्थाने स्थापितः शतमन्युना ॥३०॥ श्रीमालशैलप्रव- जलदः कीत्तिं (ते) विधानं परं । सौजन्यांबु (5) जिनोरावचूलः प (५) बोत्तरसत्वगुरुः सुवृत (तः) । प्राग्वाट विकासनरविः पापादि भेदे पविः [0] कारुण्यामृत चारिधेवंशोऽस्ति ब(ब)भूव तस्मिन्मुक्तोपमो वैश्रवणाभिधानः॥३१॥ विलसने राकाश [स] (शा) को [प] मो नित्यं साधुजनोपतहागपत्तने येन कारित
कारकरणव्यापार व (ब) द्धादरः॥४५॥ येनाकारि जितारि(१३) जिनमंदिरं (रम्)। तीर्वा] भ्रांस्वा यस (श)
नेमि भवनं देवद्विगोदरं चंचकांचनचारुदंडकलसस्तन्वमेकत्र स्थिरतां गतां (तम् ) ॥३२॥ योऽचीकरश्चंद्रसु
श्रेणीप्रभाभास्वरं (रम्) । खेलखेचर सुन्दरीश्रमभर (२)रि (चि) प्रभाणि ज्यानरकावी जिनमंदिराणि । कीर्ति- भंजनजोद्वीजमंत्तेष्टापदशेख )गजिनमृत्योहामसा
मारामसमृद्धि हेतोविभांतिकदाइव थान्यमंदाः ॥३३॥ कल्लो- श्रियं ( यम् ) ॥४६॥ श्री सीवकस्यभायें है। लमांसलितकीर्ति शुद्धा (धा) समुद्रः। सर् (द्वि)द्धिवं (ब) (१७) सौ नागश्रीमामटाभिधे (1) भाषायास्तुख (4) धुरवधू' (घ) रणेध [री (1) शः।] [भू] [स] पोकार यः पुत्रा द्वितीयायाःसुतद्वयं (यम्)॥७॥ पंचाचारकरण प्रगुणांतरात्मा श्री चच्चुलस्वतनयः [-~- परायणास्ममतयः । पंचांग मंत्रोव (ज्ज्व) लाः। पंचज्ञानपदेऽभूत् ॥३४॥ शुभंकरस्तस्य सुतोजनिष्ट शिष्टमंहिष्ठः विचारणा सुधुतुराः । पंचेंद्रियार्थोजयाः। श्रीमपंचगुहपरिकीर्यकत्तिः॥(1)श्रीजासटोसूत तदगजम्मा यदंग प्रणाममनसः पंचाणुराखवताः पंचते तनयाः गृह [तवि] जन्मा खलु पुण्यरासि (शि)॥॥३॥मंदिरं वर्द्ध- नयाः श्रीसीयकठिनः ॥४८॥ प्राय [:] श्रीनागदे
मानस्य श्रीनारायाकथित भाति वोऽभूलोलाकश्चोज्व (ज्ज्व) जस्तथा। महीधरो देवधरो याकीिययमियोsa
n द्वावेतान्य मातृजी ।। ४६ ॥ उज्व (ज्व) लस्यांग जन्मानी चत्वारश्चतुराचाराः पुत्राः पात्र शुभश्रियः। प्रमुण्यामध्य- श्रीम[3] लंभलपमणी । अभूतां भुवनोग्रासियसो धर्माणोर्च (ब) भूर्भाज (य) योईयोः ॥३७॥ एकस्यां (शो) दुर्लभ लचमणी ॥५०॥ गांमीय जलस्थिरस्व द्वावजायेतां श्रीमदाम्बटपटी । अपरस्यां [मु तो जातौ] मचलातेज[श्री मल्ल] मटदेसलौ ॥३॥ पाकाणां नरवरे वीरवेश्म- (१८) स्विता (तां) भास्वतः । सौम्यं चंद्रमसःसु (२) कारणपाट (बम्)। प्रकटितं स्वीयवित्तेन घा (धा)नु चिस्वममरश्री (स्त्री) तस्विनीतः परं (रम्)[1] एकक () नेव महीतलं (लम्) ॥३९॥ पुत्री पवित्रौ गुणरत्नपात्रो परिगृह्य विस्व (श्व) विदि [व] यो वेधसा सादरं मन्ये विशुद्धगानी समसी (शी) ल सत्यौ (स्यौ) [ व (ब) बी (बी)ज कृते कृतः सुकृतिना सा लोहकोटि (हि) भूवतुलचमटकस्य जैत्री मुनींदुरामेंदूमिद्धौ (धौ) प्रस (श) नः ॥११॥ अथागमन्मं [दिरमे] पकी श्री वि [ध्यव] स्तो (स्तौ) ॥४०॥
रुली धनधान्यव () बली (क्लीम् )। तत्रालु [लोचे(११) षट्वं (स्व) डागमबड सौहदभराषड्जीवर- हभि][तल्प सुप्तः] कंचिारेसं (0) पुरतः स्थितं सः