________________
३६२ ]
अनेकान्त
[किरण १०
(२)~~-~-ब:। --~- (७) नृपो गूवाक सच्चंदनौ [] श्री मद्प्पयराज विंध्यनैव सुदुष्टदेहोऽपों रवि स्तासमुदेवृषो वः ॥ २॥ [स] नृपती श्रीसिंहरावि (वि) ग्रहो। श्रीमदुर्लभ गुदुभूयाच्छौशांतिः शुभविभवभंगीभवभूतां । विभोर्यस्या- वाक्पतिनृपाः श्रीवीर्यरामोऽनुजः ॥ १३॥ [चामुंड] भाति स्फुरितनखरोचिः करयुगं (गम्)। विनम्रणामेषा- ऽवमिपे (पो) ऽति (थ) श्च राणकवरः श्रीसिंघरो मखिलकृतिना मंगलमयीं। स्थिरीकत्तुं लचमीमुपरचित- दूसलस्तभ्राताथ ततोपि वीसलनृपः श्री राजदेवी प्रियः[1] रज्जु बजमिव ॥३॥ नाशा (सा) स्वा (श्वा) सेन पृथ्वीराजनृपोथ तत्तनुभू (भ) वो रासलदेवीविभुस्तयेन प्रबलबलमृता पूरितः पांचजन्यः
त्पुत्रो जयदेव हत्यवनिपः सोमल्लदेवीपतिः॥१४॥हत्वा (३)---~--वरदलमलि [नी पाद] चञ्चिगसिंधलाभिषयसो (शो) राजादि वीरत्रयं । पद्याप्रदेशः । हस्तांगुष्ठेन शार्ग (शा) प (घ) नुरतुलव ) क्षिप्रं करकृतांतवक्वकुहरे श्रीनार्गदुर्दी () (ब)लष्टमरोप्य विष्णो। रंगुल्यां दोलितोयं हल भृदवनितं न्वितं (तम्)। श्रीमन्मो [8] ण दण्डनायकबरः तस्य नेमेस्तनोमि ॥४॥ प्रांशुप्रकारकांता विदश परिवृढ- संग्रामरंगांगणे जीवने (वन्ने)व नियंत्रितः करभके येन यह (रु) रुवावकाशा। वाचाला केतुकोटि [क] --[क्षिसात् ॥१५॥ अरोराजोस्य सुनुयादनणुमणी किंकिणीभिः समंतात् । यस्य व्याख्यानभूमी दश्तहृदय हरिः सत्ववांशि (वामिछ) र सीमो गांभीरयोंमहह किमिदमित्याकलाः कौतुकेन प्रेक्षते प्राणभाजः नाव : समभवट [ चि1 लव लव)
( स भु][वि विजयतां तीर्थकृत्पार्च (व) मध्यो नदीमारिचयं । नाथः॥॥बर्द्धतां वर्द्धमानस्य बर्द्धमान महोदयः । वडूतां स्थितिरवत महापंकहेतुन्न मथ्या न श्रीमुक्तो न दोषाकरवईमानस्य वर्द्धमान [ महोदयः॥ ६ ॥ सारदां सारदा रचितरतिन द्विजह्वाधिसंव्यः ॥ १६ ॥ यदाज्यं ।। स्तौमि सारदानविसारदा (दाम)। भारती भारती भक्तभुति मुक्ति विशारदा (दाम)॥७॥निःप्रत्यूहमुपास्महे
(6) यदाज्यं कुशवारणं प्रतिकृतं राजांकुशेन स्वयं ।
येनात्रैव नु चित्रमेतत्पुनर्मन्यामहे तं प्रति । तच्चित्रं जिनपतीनन्यानपि स्वामिनः । श्रीनाभेय पुरस्सरान् पर कृपापीयूपपायोनिधीन् । ये ज्यो (ज्यो) तिः परभाग भाज
प्रतिभासते सुकृतिना निर्वाणनारायणन्यक्काराचरणेन भंग
करणं श्रीदेवराज प्रति ॥ १७ ॥ कुवलय विकासकर्ता (३) न तया मुक्कात्मतामा [शि] ताः श्रीमन्मुक्ति नितंवि (बि)नीस्तनतटे हारश्रियं वि (बि) भ्रति ॥८॥
विग्रहराजोजनि (नी) [स्तु (ति)] नो चित्रं (त्रम्) भव्यानां हृदयाभिरामवसतिः सद्धर्म [म] [ने]
तत्तनयस्तश्चित्रं य [न्न] जदक्षीण सफलंकः ॥१८॥ स्थितिः कम्र्मोन्मूखनसंगतिः सु (शु) भततिः निर्वा
भादानत्वं चके भादानपतेः परस्य भादानः [1] यरय (i)धवो (बो) धोद्धतिः [1] जीवानामुपकार
जीव
दधत्करबालः करतलाकलितः। कारणरतिः श्रेयः श्रियां संसृतिः देयाम्मेभवसंभृतिः शिव
१०) करतलाकलितः ॥ ६॥ कृतांतपथ सज्जोभूत्सम तिं जैने चतुधिंस (श)तिः॥॥श्री चाहमा- उजनो सज्जनो भुवः । वैकुतं कुतंपासोगा [यत] वै कु[त] नतितिराजवंशः पौवोप्यपूर्वो नि (न) जडावनद्धः। पालकः ॥ २०॥ जावालिपुरं वाला [पुरं कृता पल्लि भियो न चां
कापि पल्लीव । नब (वि) लतुल्यं रोषा (.) ()[गो] [नच रंध्रयुक्तो नो निः फलः सारयुतो
लं येन सौ(शौ)यण ॥२१॥प्रतोल्यां च बलभ्यां च मतो नो॥१०॥ लावण्वनिर्मलमहोज्य (ज्ज्व)लितांग- येन विश्रामितं यशः ।, दिल्लिकाग्रहणशंत माशिक पष्टिरच्छोच्छनच्युचि पयः परिधान धा [बी][उत्तं] भितं (तम्)॥ २२ ॥ तज्ज्येष्ठ भ्रातृपुत्रोऽभूत्पृथ्वीराजः ग पर्वतपयोधरभारभुग्ना शाकंभ [स] अनि जनीव पृथूपमः । तस्मादजितहेमांगो हेमपब्वंतदानतः ॥ २३ ॥ ततोपि पिच्चो॥19॥ विप्रः श्रीवत्सगोत्रभूवहिही अतिधर्मरतेनापुरे पुरा । सामंतोमंतसामन्तः पूर्णतल्ले (लो) (१ पि पार्श्वनाथ स्वयंभुवे । द मोरामरी प्रामं नृपस्ततः॥ १२॥ तस्माच्छीजयराज विग्रहनृपो श्रीचन्द्र- भुक्तिमुक्तिश्च हेतुना ॥ २४॥ स्वर्णादिदाननिवहेशभिगोपेन्द्रको तस्मादु [] भगूवको शशि
म्महशिस्तोलानरेग्नंगरदानचयेश विप्राः । येनाञ्चिता