________________
अनेकान्त
३६४ ]
॥ ५२ ॥ उवाच कस्त्वं किमिहाभ्युपेतः कुतः स तं प्राह फणीस्व (श्व) रोहं (हम् ) । पातालमूलात्तव देशनाय [श्री] पारवनाथ स्वयमेष्यतीह ॥१३॥ प्रातस्तेन समुत्थाय न के (किं चन विवेचितं (तम् ) । स्वमस्यांतम्मनोभावा यतो वातादि दूषिताः ॥ १४॥ लोला
(११) क [स्य ] प्रियास्तिभ (स्त्री) व (ब) भूवुमनसः प्रियाः ॥ ( 1 ) ललिता- कमलश्रीश्च लक्ष्मी लक्ष्मी सनाभयः ॥ ५५ ॥ ततः स भक्तां ललितां व (ब) भाषे गत्वा प्रियां तस्य निसि (शि) प्रसुप्तां (ताम् ) [1] श्रणुष्व भद्रे धरणोहमेहि श्री [पार्श्वनाथ ] [ खलु द] श्यामि ॥ १६ ॥ तया सचोको [म] V-V
[ व (वं) (न) हि ] सत्यमेतत् । श्री पार्श्वनाथस्य समु दृष्टतिं स प्रासादमच्च च करिष्यतीह ॥ ५७ ॥ गरवा पुनरलौलिक मेवमूचे भो भक्त शक्तानुगतातिरक्त । देवे धने धम्मंविधौ जिनोटौ श्रीरेवतीतीरमिहाप पार्श्वः ॥ १८ ॥ समुद्धरेनं कुर (रु) धर्म्मकार्य एवं कारय श्रीजिनचे -
(२०) स्य गेहूं । येनाप्स्यसि श्रीकुलकीर्तिपुत्रपौत्रोरुसंतानसुखादिवृद्धिं (द्विम् ) ॥ ५६ ॥ त [ दे ] [ तनी ] माख्यं व (व) न मिह निवासो जिनपतेस्त एते प्रावाणाः (गः) शठकमठमुक्ता गगनतः । सधा ( दा ) रा [मः ] [ शश्वत्स ] दुपचयतः कुडसरित (तो) स्तदत्रैतत् स्थानं [नि ] गमं प्राय परमं (मम् ) ॥ ३० ॥ अत्रास्त्युत्तम मुन्तमादि (द्रि) सिष (शिख) रं सार्द्धं (धि) ष्ठ मंचोच्छ्रितं । ती* श्रीवरलाइकात्र परमं देवोति मुक्ता मिधः । सत्यश्चात्र घटेस्व ( श्व) रः सुरनतो देवः कुमारे स्व ( श्व) रः सौभाग्येस्व ( श्व) रदक्षिणेस्व ( श्व) र सुरो मारिच्छे स्व (ब) रौ ॥ ६१ ॥ सत्योंबरेस्व (श्व ) रो देवी महा स्व ( श्व) रा वपि । कुटि
(२१) लेशः कक रेशो यत्रास्ति कपिलेस्व ( श्व) र ॥ ६२ ॥ महानाल महाका [लभ] रथेस्व (स्व) रसंज्ञकाः | श्री त्रिपुष्करतां प्राप्ता [ : संति ] त्रिभुवनाच्र्च्छिताः ॥ ६३॥ क (की) सिंनाथं (थ) च (श्र) [ के ] [ दार ] ...... .......... मिस्वामिनः [] संगमीसः (मेशः ) पुटीस (श) श्र मुखेव ( श्व) र [ वटे ] स्व ( श्व ) राः । [ । ६४ ॥ नित्यप्रमोदितो देवो सिद्ध े स्व ( श्व) र गया (ये) धु (श्व) राः [] गंगाभेद व ] सोमी (मे) शः गङ्ग (ङ्गा) नाथ त्रिपुरांतकाः ॥ ६४ (६५) ॥ संस्नात्री कोटिलिगानां यत्रास्ति कुटिला ना (न) दी । स्वर्णजालेस्व ( श्व) रो
किरण १०
देवः समं कपिल धारयाः ॥ ६५ (६६) || नाल्प मृत्युम्नं वा रोगा न दुर्भिक्षमवर्षणं (राम्) । यत्रदेव प्रभावेन कलि
(२२) पंक प्रघर्षणं (म्) ॥ ६६ (६७) ॥ षयमासे जायते यत्र शिवलिंगं स्वयंभुवं ( वम् ) । तत्र कोटीस्व( श्व) रे तीर्थे का श्लाघा क्रियते मया ॥ ६७ ( ६८ ) ॥ इत्येवं ज
कृत्वा वतारक्रियां ( याम् ) | कर्त्ता पाव जिनेस्व ( श्व) रोत्र कृपया सोयाच वासः पतेः शक्त े मैं (वें) किविक [:] श्रियस्त्रिभुवनप्राणि प्रबोधं प्रभुः ॥ ६८ (६१) ॥ इत्याकर्ण वचो विभाव्य मनसा तस्योरगस्वामिनः स प्रातः प्रतिवु (बु) ध्य पास्वं ( एवं ) मभितः क्षोणीं विदार्य क्षणात् areas विभुं ददर्श सहसा निःप्राकृताकारिणं कु डाभ्यर्णत एव धाम दधतं स्वायंभुवं श्रीश्रितं (तम् ) ॥६९ ( ७० ) ॥
(२३) नाशी (सी) थश्र जिनेन्द्रपादनमनं नो धर्मकर्म्मार्जनं [न] [ स्नानं ] न विलेपनं न च तपो ध्यानं न दानार्च्चनं ( नम् ) नी वा सन्मुनिदर्शनं [न][~~ - ] [ यत्रेतन्निखिलं बभूव
सदनं ] - [ ॥ ७० (७१) ] ॥ तस्कुड मध्यादथ निर्ज्जगाम श्रीसीयकस्यागमनेन पद्मा । श्री क्षेत्रपालस्तदथांबि (वि) का च [श्री ज्या] लिनी श्रीधरणोरद्रः ॥ ७१ ( ७२ ) ॥ यदा वतारमकार्षीदय पार्श्वजिनेस्व ( श्व) रः [] तदा नागदे यक्ष गिरिस्तवः (धः ] प्रपात मः ॥ ७२(७३ ) ॥ यतोपि दत्तवान् स्वप्नं लक्ष्मणः ( ) ह्मचारिणः । तत्राहमपि यास्यामि यत्र पार्श्वविभुम्र्मम ॥७३ (७४) ॥ रेवतीकुंड
(२४) नीरेण या नारी स्नानमाचरेत् [ ] सा पुत्र सौभाग्यं [ल] चमी च ] लभते स्थिरं ( रम् ) ॥७४ ( ७२ ) ॥ ब्राह्मणः क्षत्रियो वापि [वै] श्यो वा शूद्र एव वा । रेव] ती स्नानकर्त्ता [ श्रः ] स प्रामोत्युत्तमां गतीं ( तिमू ) ॥ ७२ (७६) ॥ घ[ नं] धा (नं (न्यं) घ[सं धाम धैर्यं धौरेयतां धियं - ( यम् ) । धराधिपति सम्मानं लक्ष्मी चाप्नोति पुष्कलां (लाम् ) ॥ ७६ (८७) ॥ तीर्थापर्यमिदं जनेन विदितं यद्गीयते सांप्रतं कुसृ (छ) प्रेतपिशाच कुज्वररुजाहीनांग गंडापहं [हम् ] 1 संन्यासं च चकार निर्गतभयं धूकसमालीद्वयं काकी नाकमवाप देवकलया किं किं न संपद्यते ॥ ७७ [७८] श्लाघ्यं जन्म कृतं धनं च सफलं नीता प्रसिद्धिं मतिः ।