Book Title: Anekant 1948 Book 09 Ank 01 to 12
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 463
________________ मानकान्त GEEEEEEEEEEEEECCCCCCCEEEEEEEEEEEEEEEEEESel पूर्वस्यां दिशि पूर्वमेव पुरुषैः सम्पूज्यते' सन्ततं स श्रीपार्श्वजिनेश्वरो दृढयते दिग्वाससा शासनम् ॥ ८ ॥ यः पूर्व भुवनेकमण्डनमणिः श्रीविश्वसेनाऽऽदरात् निश्चक्राम महादधेरिव हृदात्सदत्रवत्याद्भुतम् । क्षुद्रोपद्रव - वर्जितोऽवनितले लोक नरीनर्तयन् स श्रीशान्तिजिनेश्वरो विजयते दिग्वाससां शासनम् Hell योगा यं परमेश्वरं हि कपिलं सांख्या निज' योगिनो बौद्धा बुद्धमज हरिं द्विजवरा जल्पन्त्युदीच्यां दिशि । निश्वीरं वृषलाञ्छनं ऋजुतनुं देवं जटाधारिणं निर्ग्रन्थं परमं तमाहुरमलं दिग्वाससां शासनम् ॥१०॥ सोपानेषु सकष्टमिष्ठसुकृतादारुह्य यान् वन्दति सौधर्माधिपतिप्रतिष्ठितवपुष्काये जिना' विशतिः । प्रख्याः स्वप्रमितिप्रभाभिरतुला सम्मेदपश्वीरुहि भव्योऽन्यस्तु न पश्यति ध्रुवमिदं दिग्वाससां शासनम् ॥११।। पाताले परमादरेण परया भक्त्याऽचितो व्यन्तरैयो देवरधिकं स तोपमगमत्कस्यापि पुंसः पुरा । भूभृन्मध्यतलादुपयनुगतः'' श्रीपुष्पदन्तः प्रभुः श्रीमत्पुष्पपुरे विभाति नगरे दिग्वाससां शासनम् ॥१२॥ सप्टेति द्विजनायकहरिरिति .... ... वेश्रवै बौध्देर्बुद्ध इति प्रमोदविवशैः शलीति माहेश्वरः । कुष्टानिष्ट-विनाशनो जनदृशां योऽलक्ष्यमूर्ति विभुः स श्रीनागहृदेश्वरो जिनपतिदिग्वाससां शासनम् ॥१३॥ यस्याः पाथसि नामविंशतिभिदा पूजाअष्टधा क्षिप्यते मंत्रोचारण- बन्धुरेण युगपन्निर्ग्रन्थरूपात्मनाम् । श्रीमत्तीर्थकृतां यथायथमियं संसंपनीपद्यने सम्मेदामतवापिकेयमवताहिग्वाससां शासनम् ॥१४॥ स्मार्ताः। पाणिपुटोदनादनमिति ज्ञानाय मित्र-द्विपोरात्मन्यत्र च साम्यमाहुरसकृन्नर्ग्रन्थ्यमेकाकितां । प्राणि-क्षान्तिमद्वेषतामुपशम वेदान्तिकाश्चापरेर तद्विद्धि प्रथमं पुराण-कलितं दिग्वाससां शासनम्। ॥१५॥ यस्य स्नानपयोऽनुलिप्तमखिलं कुष्ट दनीध्वस्यते सौवरणस्तवकेशनिम्मितमिव क्षेमङ्करं विग्रहम् । शश्वद्भक्तिविधायिनां शुभतमं चन्द्रप्रभः स प्रभुः तीर पश्चिमसागरस्य जयताहिग्वाससां शासनम् ॥१६॥ शुद्धे सिद्धशिलातले सुविमले पञ्चामृतस्नापिते कपूरागुरु-कुंकुमादिकुसुमैरभ्यर्चिते सुन्दरैः । BCCCESCECESSESCCCCCCCRECEGESSEEEEEEEEEEEEE १ यः सम्पूज्यते । २ प्रति । ३ निजं परमेश्वरं । ४ ब्रह्माणं । ५ श्रवस्त्र । ६ प्रति । ७ सन्तीति अध्याहारः । तु पुनः । ६ कस्यचित् । १. सन् । ११ प्रति । १२ सन् । १. प्रति । १४ स्मृतिपाठकाः। १५ आहुः इति क्रिया अत्रापि योज्या। १६ प्रति।

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548