________________
मानकान्त
GEEEEEEEEEEEEECCCCCCCEEEEEEEEEEEEEEEEEESel
पूर्वस्यां दिशि पूर्वमेव पुरुषैः सम्पूज्यते' सन्ततं स श्रीपार्श्वजिनेश्वरो दृढयते दिग्वाससा शासनम् ॥ ८ ॥ यः पूर्व भुवनेकमण्डनमणिः श्रीविश्वसेनाऽऽदरात् निश्चक्राम महादधेरिव हृदात्सदत्रवत्याद्भुतम् । क्षुद्रोपद्रव - वर्जितोऽवनितले लोक नरीनर्तयन् स श्रीशान्तिजिनेश्वरो विजयते दिग्वाससां शासनम् Hell योगा यं परमेश्वरं हि कपिलं सांख्या निज' योगिनो बौद्धा बुद्धमज हरिं द्विजवरा जल्पन्त्युदीच्यां दिशि । निश्वीरं वृषलाञ्छनं ऋजुतनुं देवं जटाधारिणं निर्ग्रन्थं परमं तमाहुरमलं दिग्वाससां शासनम् ॥१०॥ सोपानेषु सकष्टमिष्ठसुकृतादारुह्य यान् वन्दति सौधर्माधिपतिप्रतिष्ठितवपुष्काये जिना' विशतिः । प्रख्याः स्वप्रमितिप्रभाभिरतुला सम्मेदपश्वीरुहि भव्योऽन्यस्तु न पश्यति ध्रुवमिदं दिग्वाससां शासनम् ॥११।। पाताले परमादरेण परया भक्त्याऽचितो व्यन्तरैयो देवरधिकं स तोपमगमत्कस्यापि पुंसः पुरा । भूभृन्मध्यतलादुपयनुगतः'' श्रीपुष्पदन्तः प्रभुः श्रीमत्पुष्पपुरे विभाति नगरे दिग्वाससां शासनम् ॥१२॥ सप्टेति द्विजनायकहरिरिति .... ... वेश्रवै बौध्देर्बुद्ध इति प्रमोदविवशैः शलीति माहेश्वरः । कुष्टानिष्ट-विनाशनो जनदृशां योऽलक्ष्यमूर्ति विभुः स श्रीनागहृदेश्वरो जिनपतिदिग्वाससां शासनम् ॥१३॥ यस्याः पाथसि नामविंशतिभिदा पूजाअष्टधा क्षिप्यते मंत्रोचारण- बन्धुरेण युगपन्निर्ग्रन्थरूपात्मनाम् । श्रीमत्तीर्थकृतां यथायथमियं संसंपनीपद्यने सम्मेदामतवापिकेयमवताहिग्वाससां
शासनम् ॥१४॥ स्मार्ताः। पाणिपुटोदनादनमिति ज्ञानाय मित्र-द्विपोरात्मन्यत्र च साम्यमाहुरसकृन्नर्ग्रन्थ्यमेकाकितां । प्राणि-क्षान्तिमद्वेषतामुपशम वेदान्तिकाश्चापरेर तद्विद्धि प्रथमं पुराण-कलितं दिग्वाससां शासनम्। ॥१५॥ यस्य स्नानपयोऽनुलिप्तमखिलं कुष्ट दनीध्वस्यते सौवरणस्तवकेशनिम्मितमिव क्षेमङ्करं विग्रहम् । शश्वद्भक्तिविधायिनां शुभतमं चन्द्रप्रभः स प्रभुः तीर पश्चिमसागरस्य जयताहिग्वाससां शासनम् ॥१६॥ शुद्धे सिद्धशिलातले सुविमले पञ्चामृतस्नापिते कपूरागुरु-कुंकुमादिकुसुमैरभ्यर्चिते सुन्दरैः ।
BCCCESCECESSESCCCCCCCRECEGESSEEEEEEEEEEEEE
१ यः सम्पूज्यते । २ प्रति । ३ निजं परमेश्वरं । ४ ब्रह्माणं । ५ श्रवस्त्र । ६ प्रति । ७ सन्तीति अध्याहारः । तु पुनः । ६ कस्यचित् । १. सन् । ११ प्रति । १२ सन् । १. प्रति । १४ स्मृतिपाठकाः। १५ आहुः इति क्रिया अत्रापि योज्या। १६ प्रति।