________________
किरण १० ]
शासन-चतुर्विंशिका
[ ४१३
BREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE8888er
फुल्लत्कार - फणापति-स्फुटफटा - रत्नावली-भासुरः छायापार्श्वविभुः भ भाति जयतादिग्वाससा शासनम् ॥१७॥ क्षाराम्भोधिपयः सुधाद्रव इव प्रत्यक्षमाऽऽस्वाद्यते ............. ......... ..." रसकृत् यच्छायया संभरत् । पूर्तपूततमः स पञ्चशतको दण्डप्रमाणः प्रभुः श्रीमानादिजिनेश्वरो स्थिरयते दिग्वाससां शासनम् ॥१८॥ तिर्यञ्चोऽपि नमन्ति यं निज-गिरा गायन्ति भक्त्याशया दृष्टेयस्य पदद्वये शुभदृशो' गच्छन्ति नो दुर्गतिम् । देवेन्द्रार्चित • पाद - पङ्कज- युगः पावापुरे पापहा श्रीमद्वीरजिनः स रक्षतु सदा दिग्वाससां शासनम् ॥१६॥ सौराष्ट्र यदुवंश-भूषण-मणेः श्रीनेमिनाथस्य या मूर्तिर्मुक्तिपथोपदेशन - परा शान्ताऽऽयुधाऽपोहनात् । वस्त्रैराभरणविना गिरिवर
देवेन्द्र-संस्थापिता चित्त-भ्रान्तिमपाकरोतु जगतो दिग्वासमां शासनम् ॥२०॥ यस्याऽद्याऽपि सुदुन्दुभि-स्वरमलं पूजां सुराः कुर्वते भव्य प्रेरित-पुष्प-गन्ध-निचयोऽध्यारोहति दमा (भू) तले । नित्यं नृतन-पूजयाऽर्चित - तनुः श्रीवासपूज्योऽवभात् चम्पायां परमेश्वरः सुखकरो दिग्वाससां शासनम् ।। २१॥ तिर्यग्वेपमुपास्य पश्यत तपो वैशेपिकेना(णा)ऽऽदरात् भव्योत्सृष्ट- कणरवश्यमसम-ग्रासं सदा कुर्वता । चक्रे घोरमनन्यचीर्णमखिल काऽऽनिहन्तु त्वरा तत्तेनाऽपि समाश्रित सुविशदं दिग्वामसां शासनम् ।। २२ ।। जैनाभासमत विधाय कुधिया यैरप्यदो मायया ह्रस्वारम्भ-ग्रहाश्रया हि विविधग्रामः स वासा (सां) पतिः । भाण्डांदण्डकरीऽर्यंत म च पुनः निर्ग्रन्थलेशस्ततो युक्त्या तैपि माधु भापितमिदं दिग्वाससां शासनम ॥२३॥ नाऽभुक्तं किल कर्मजालमसकृत संहन्यते जन्मिनां योगा इत्यवबुध्य भस्म - कलितं देह जटा-धारिणे । मून स्थाचरणं च भक्ष्यमशनं ये चक्रिरे तैरपि प्रोक्तं हि प्रथमं प्रवन्धममलं दिग्बाससां शासनम ॥२४॥ मूर्तिः कम शुभाऽशुभं हि भविनां मुंक्त पुनश्चेतनः शुद्धो निर्मल-नि:क्रिया-गुण इहाऽकर्त्तति सांख्योऽब्रवीत । संसर्गस्तददृष्टरूपजनितस्तेनाऽपि संमन्यते वै तेनाऽपि समाश्रित सुविशदं दिग्वासमां शासनम् ॥२५॥ चार्वाकेश्वरितोज्झितैरभिमतो जन्मादि-नाशान्तको जीवः क्षमादिमयस्तथाऽस्य न पुनः स्वर्गापवर्गों कचिन ।
RECEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEBBS,
१ प्रति । २ सति । ३ सम्यग्दृष्टयः । ४ गिरिनारपर्वते । ५ प्रति । ६ यस्येति अत्रापि on सम्बन्धो (सम्बद्धयते इति) ज्ञेयः। श्रात्मा। ८शुद्धः सन् | ६ जन्म श्रादौ यस्य स जन्मादिः । आ नाशोऽन्ते यस्यासो नाशान्तः। पश्चात् कर्मधारयः। स्वायें कः।