________________
४१४]
बनेकान्त
-
न्यायाऽऽयातवचोऽनुसार-धिषणैरात्मान्तर मन्यते यैस्तैव (स्तै)चितमेव देवपरम दिग्याससां शासनम् ।।२६।। श्रीदेवीप्रमुखाभिरर्चितपदाम्भोजः सुरा (मुदा)पि कचिन् कल्याणेऽत्र निवेशितः पुनरतो मो चालितुं शक्यते । यः पूज्यो जलदेवताभिरतुल - सन्नर्मदा - पाथसि श्रीशान्तिविमलं म रक्षतु सदा दिग्वासमां शासनम ॥२७॥ पूर्व या श्रममाजगाम सरितां नाथास्तु दिव्या शिला तस्यां देवगणान् द्विजस्य दधतस्तस्थौ जिनेशः स्थिरम । कोपाद्विप्रजनावरोधनगरे देवैः प्रपूज्याम्बरे दः यो मुनिसुव्रतः स जयतादिग्बाससां शासनम ॥२८॥ जा(ज्या)यानामपरिग्रहोऽपि भविनां भूयाद्यदि अयसे तत्कस्यास्ति न सोऽधमोऽपि विधिना हस्वस्तदर्थं मतः । क्षीणारम्भपरिग्रहं शिवपदं को वा न वा मन्यते इत्याऽऽलौकिकभाषितं विजयते दिग्वाससां शासनम् ||२६|| सिक्ते सत्सरितोऽम्बुभिः शिखरिणः सम्पूज्य देशे वरे सानन्दं विपुलस्य शुद्धहदयरित्येव भव्यैः स्थितैः । निर्ग्रन्थं परमहतो यदमलं बिम्बं दरीदृश्यते याववादशयोजनानि तदिदं दिग्वामसां शासनम् ।। ३०॥ धर्माऽधर्म-शरीर-जन्य - जनक -स्वर्गापवर्गादिके मर्वस्मिन् क्षणिके न कस्यचिदहो तद्वन्ध-मोक्ष-क्षणः । इत्याऽऽलोच्य सुनिर्मलेन मनमा तेनापि यन्मन्यते बौद्धनाऽऽत्मनिबन्धनं हि तदिदं दिग्याससां शासनम् ॥३१॥ यस्मिन् भूरिविधातुरेकमनसो भक्ति नरस्याऽधुना तत्काल जगतां त्रयऽपि विदिता जैनेन्द्रबिम्बालयाः । प्रत्यक्षा इव भान्ति निर्मलदशा देवेश्वराऽभ्यर्चिता विन्ध्ये भूरूहि भासुरऽतिमहिते दिग्वाससां शासनम् ॥३२॥ आस्ते सम्प्रति मेदपाटविषये ग्रामो गुणग्रामभूनाम्ना नागफणीति तत्र कृषता लब्धा शिला केनचित । स्वप्नं बद्धमहार्जिकामिह ददी स्वाकारनिर्मापणे स श्रीमल्लिजिनेश्वरो विजयते दिग्वामसां शासनम् ॥३३॥ श्रीमन्मालवदेश • मङ्गलपुरे म्लेच्छैः प्रतापागतः भग्ना मूर्तिरथोऽभियोजित-शिराः सम्पूर्णतामाऽऽययो। यस्योपद्रवनाशिनः कलियुगेऽनेकप्रभावयुतः स श्रीमानभिनन्दनः स्थिरयते दिग्वासमां शासनम् ॥३४॥
इतिहि मदनकीर्तिश्चिन्तयन्नाऽऽत्मचित्ते विगलति सति रात्रेस्तुर्यमागार्द्धभागे । कपट-शत-विलासान दुष्टवागन्धकारान् जयति विहरमाणः साधुराजीव-बन्धुः ॥३५॥
REEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
इति शासनानुचुत्रीसी (चतुर्विंशिका) समाना।