________________
999999६
Jeeeeeee
शासन- चतुखिशिका
यत्पापनासाद्वालोयं ययौ सोपास्त्रयं स्मयं । शुक्षत्यसौ यतिर्जेनमृचुः श्रीपूज्यसिद्धयः ॥ १॥ यद्दीपस्य शिखेव भाति भविनां नित्यं पुनः पर्वसु भूभृन्मूर्द्धनि बासिनामुपचित- प्रीति प्रसन्नात्मनाम् । कैलाशे जिनबिम्बमुत्तमधमत्सौवर्णवणं सुरा वन्द्यन्तेऽद्य दिगम्बरं तदमलं दिग्वाससां शासनम् ॥ १ ॥ पादाङ्गुष्ट-नख- प्रभासु भविनामाऽऽभान्ति पश्चाद्भवा यस्यात्मीयभवा जिनस्य पुरतः स्वस्योपवास- प्रमाः । अद्यापि प्रतिभाति पोदनपुरे यो वन्द्य-वन्द्यः स वै देवो बाहुबली करोतु बलवद्दिग्वाससां शासनम् ॥ २ ॥ पत्रं यत्र विहायसि प्रविपुले स्थातुं क्षणं न क्षमं तत्राssस्ते गुणरत्नरोहण गिरिर्यो देवदेवो महान् । चित्रं नाऽत्र करोति कस्य मनसो दृष्टः * पुरे श्रीपुरे स श्रीपार्श्वजिनेश्वरो विजयते दिग्वाससा शासनम् ॥ ३ ॥ वासं सार्थपतेः पुरा कृतवतः शङ्खान् गृहीत्वा बहून् सद्धर्मोद्यतचेतसो हुल गिरौ कस्याऽपि धन्यात्मनः । प्रातर्मार्गमुपेयुषो न चलिता शङ्खस्य गोणी पदं यावच्छजिनो ६ निरावृति 'रभादिग्वाससां शासनम् ॥ ४ ॥ सानन्दं निधयो नवाऽपि नवधा यं स्थापया किरे वाप्यां पुण्यवतः स कस्यचिदहो स्वं स्वादिदेश प्रभुः " । धारायां धरणारगाधिप शितच्छत्र - श्रिया राजते श्रीपार्श्वो नवखण्ड-मण्डित-तनुर्दिग्वाससां शासनम् २ ॥ ५ ॥ द्वापञ्चाशदनूनपाणिपरमोन्मानं करे: पाभियं चक्रे जिनमर्ककीर्तिनृपतिर्माचाणमेकं महत ४ । तन्नान्ना स बृहत्पुरे वरबृहद्द वाख्यया गीयते
श्रीमत्यादिनिषिद्धिकेयमत्रतादिग्वाससां शासनम ॥ ६ ॥ लोकैः पञ्चशतीमितैरविरतं सहत्य निष्पादितं यत्कक्षान्तरमेकमेव महिमा सोऽन्यस्य कस्याऽस्तु भो ! । यो देवैरतिपूज्यते प्रतिदिन जैने पुरे साम्प्रतं देवा दक्षिणगोम (म्म)टः स जयताद्दिग्वाससां शासनम् ॥ ७ ॥ यं दुष्टो न हि पश्यति चणमपि प्रत्यक्षमेवाऽखिलं सम्पूर्णावयवं मरीचिनिचयं शिष्टः पुनः पश्यति ।
१ (प्रेतन) वृत्तानामाद्यक्ष ( निर्मितः) श्लोकोऽयम् । २ श्रग्रतः अभवाः श्रात्मीयभवाः श्रभान्ति । ३ यः पार्श्वजिनेश्वरः तत्र विहायसि नभमि ) श्रास्ते । ४ दृष्टः सन् । ५ सागरदत्ताभिधानस्य । ६ तावत् शंखदेवः । ७ दिगम्बररूपः ।
कर्त्तारः । ६ कर्मतापत्र |
१० स्वकीय स्वरूपं । ११ यः प्रभुः श्रीपार्श्वनाथः । १२ प्रति । १३ पचभिः करैः सह द्वापञ्चाशत् सप्तपञ्चाशत् इत्यर्थः । १४ कथंभूतं शासनं महत् । १५ स जिनः । ९६ इयं श्रीमती आदि निषिद्धिका इति च लोकैर्गीयते ।
४१
EEEEEE