Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha Author(s): Manchand Velchand Publisher: Manchand Velchand View full book textPage 4
________________ अघटकु. तदैवमवनीनाथे पौनःपुन्येन पृच्छति / पुरोधा अपि तां वार्तामाविष्कर्तुं प्रचंक्रमे // 8 // का चरित्रम्. देवास्ति मद्गुहे दासी तस्याः सूनुरजायत / स्थापिता साऽथ शुद्रेति सपुत्रापि कुटीरके // 9 // राजोचे विस्मयाटोपस्तर्हि ते शरदब्दवत् / वृथाऽसौ सर्वथा, सोऽपि प्रोवाच प्रति भूपतिम् // 10 // नैवाऽभिसन्धिवन्ध्यं मे वचः स्वामिन्निशम्यताम् / बालोऽयं भूपतिर्भावी परिभावी महीभृताम् // 11 // है भूपतिः स्माऽऽह भूयोऽपि विपुलं वसुधातलम् / भवत्वेषोऽपि भूपालः किं नो दुःखाकरिष्यति ? // 12 // पुरोधाः पुनरप्यूचे नैतच्छृणु निबन्धनम् / त्वयि जीवति त्वत्पूर्यां भूपोऽयं भविता विभो ! // 13 // अत्रार्थ तव दुःखं वा सुखं वाऽप्यस्तु भूपते ! / न भवत्यन्यथा चैतत् प्रस्तरोत्कीर्णवर्णवत् // 14 // है श्रुत्वेत्यन्तज्वलन् रोषात् करीषाग्निरिव क्षणात्।अक्षमः क्षमापतिःस्थातुमथाऽऽस्थानं विसृष्टवान् // 15 // पुरोधाः खगृहे गत्वा बालादित्यमिवोदितम् / अङ्कुरमिव कल्पद्रोद्वितीयायामिवोडुपम् // 16 // |निधानमिव पुण्यानां क्रीडोद्यानमिव श्रियाम् / राजलक्षणसम्पूर्णमद्राक्षीत्तत्र बालकम् ॥१७॥युग्मम् / अचिन्तयच्च धिग्दैवं सृष्टिर्यस्येयमीदृशी। पुंमाणिक्यमिदं येन दुष्कुलेन कलङ्कितम् // 18 // अत्यल्पसम्पदः सन्तः पुंमाणिक्यं च दुष्कुले / लक्ष्मीरनभिजातस्य वेधसः स्खलितत्रयम् // 19 // 1 शतरि सप्तम्येकवचनम् / 2 प्रोपादारम्भे / सिद्ध० 3 / 3 / 51 इत्यनेनात्मनेपदम् / 3 श्वस्तन्याम् / 4 सभाम् / 5 बालसूर्यमिव / 6 चन्द्रम् / 7 मूर्खस्य /Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40