Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand

View full book text
Previous | Next

Page 14
________________ अघटकु. चरित्रम्. ANGREALIGARCARRORREARRICS अधुनैव हते भावी प्रवादो मम दुःसहः। तद्देशं यातु साध्योऽयमुपायेनापि केनचित् // 134 // अथासौ प्राप्तसाम्राज्यो लब्धांश इव गोत्रजः। प्रोक्तोऽन्येधुर्महीपेनाऽघटोऽमृतकिरा गिरा // 135 // अघट ! ब्रज देशे त्वं वरटाः कैरटा इव ।मा स्म लुण्टन् विनाऽध्यक्षं दधिस्थालीमिव प्रजाम् // 136 // कृताञ्जलिनुपादेशमघटः प्रतिपद्य तम् / प्रति प्रतस्थे मथुरां राजगृह्यपरिच्छदः // 137 // अघटागमनं श्रुत्वा पौरैश्चानन्दमेदुरैः / मथुरा उत्पताका वाऽकारि देवपुरीव सा // 138 // तत्र प्रविशतोऽमुष्य समग्रबलशालिनः / बभूव लक्ष्मीः सा काचिद् द्वारवत्यां हरेरिव // 139 // चिरं जीव चिरं नन्द चिरं राज्यं विधेहि च। चिरमाश्रितलोकानां पूरय त्वं मनोरथान् // 140 // एवं पुरपुरन्ध्रीभिरशीभिरभिनन्दितः। प्रविवेश महासौधमघटो मण्डलेश्वरः // 141 // दानमानेक्षणालापर्जनांस्तोष्य यथोचितम् / कुर्वन् राज्यमथाऽन्येद्युः स रात्रावित्यचिन्तयत् // 142 // श्लाघ्यते साऽपि किं लक्ष्मीः सुमित्रैर्भुज्यते न या। यामुवीक्ष्य न वक्षांसि ताडयन्ति च शत्रवः॥१४३॥ प्रातस्तदैव विज्ञप्तिं प्रेष्य तातपदान्तिके / आनाययत् खदेश्यानां सहस्रं सहचारिणाम् // 144 // राजगृह्यानथोत्थाप्य तेष्वायातेषु तत्क्षणात् / खकीयानेव सर्वत्र यथास्थानमवेशयत् // 145 // यात यूयं नृपोपान्तं राजकीयानुवाच च / देवदत्तेऽपयाते हि यज्ञदत्तो न गीयते // 146 // 1 निन्दा / 2 करटः काकः / 3 गृह्यः पक्ष्यः-पक्षाश्रितः / 4 तोषयित्वा /

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40