Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand

View full book text
Previous | Next

Page 13
________________ है यथाऽसौ स्खवशीकृत्य देशदानादिकर्मणा। विश्वस्तश्च सुखेनैव दानाद्यैर्निग्रहीष्यते // 121 // ततो देवधरं सायमायातं सपरिच्छदम / वीक्षमाणोऽघटं गाढमवोचद वसधाधवः // 122 // अयि ! त्वां निकषा योऽयं महाबाहुर्मदोद्धतः। रूपेण विक्रमेणापि चक्रपाणिरिवापरः // 123 // सोऽप्यभाषत मे देव ! सुतोऽयमघटाह्वयः / सर्वशास्त्रेषु मेधावी सर्वशस्त्रेषु योधनः // 124 // है एवं तस्य गुणग्रामं शृण्वानः क्षितिवल्लभः / भयोत्थैरपि रोमाञ्चैरानन्दित इवाबभौ // 125 // बमाण च नरेन्द्रस्तं यद्येवं तर्हि ते सुतः। अस्मानवलगत्वेष देशमेकं प्रदद्महे // 126 // सोऽवदद्विदधे देव ! राजसेवां न कोऽपि नः / कुलक्रमागतं ह्येतदश्चवाणिज्यमेव नः // 127 // है| इत्याकर्ण्य पितुर्वाक्यमघटः माह साहसी / लक्ष्मीः स्वयंवरा तात ! किमायान्ती निवार्यते // 12 // किमन्वयैः समायातं साम्राज्यं शकचक्रिणाम् / प्रमाणीक्रियतां तस्मात्तात! देवाऽनुशासनम् // 129 // इत्थमाकर्ण्य तद्वाचमूचे देवधरं नृपः। न भेतव्यं त्वया हन्त ! दूरे तिष्ठ त्वमात्मना // 130 // पार्थेऽमुष्य भविष्यन्तिं ममैव हि नियोगिनः / ममैव पत्तयः सर्वे सूनुस्ते केवलं विभुः // 131 // इत्युक्त्वा मथुराराज्यमघटाय ददौ नृपः / विश्वासस्य कृते मांसं मीनेभ्य इव मैनिकः // 132 // जग्रन्थ शकुनग्रन्थिं पुरोधाश्च, नृपोऽपि हि / दध्यावेवमिदानी मे मुष्टिमध्येऽघटोऽजनि // 133 // 1 निकषायोगे षष्ठीस्थानीया द्वितीया / 2 समीपे / 3 धीवरः /

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40