Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand
View full book text ________________ S E ARSACANCIEOC 6 वरमौर्वेऽपि संवेशो वरं यत्रे निपीडनम् / स हि शुद्धात्मनां मृत्युन पुनव्रतभञ्जनम् // 276 // तस्येति भाविनो मूर्ध्नि कृपालुत्वेन तोषिता। सैव देवी व्यधादृष्टिं पुष्पैः पुण्यकणैरिव // 277 // बभाषे च कृतार्थोऽयमेवमान्दोलितोऽपि यत् / न चचाल प्रतिज्ञातात् साऽवष्टम्भो गिरीन्द्रवत् // 27 // इतः प्रभृति मा कार्षीत् कश्चनाऽपि पुरो मम / जीवहत्यामिमां पापां प्रतोलीमिव दुर्गः // 279 // गजभञ्जनं कुमारं स्तुवन्तो देववत्तदा / अङ्गीचकुर्नुपाद्यास्ते दयां तां दृष्टवैभवाम् // 280 // कुमारस्तु कृपाऽऽयत्तं दृष्ट्वाऽतिशयमद्भुतम् / लीनः सर्वात्मना तत्र योगीव परमात्मनि // 281 // अथाययुर्निजं निजं स्थानं सर्वेऽपि कालतः / खःश्रियं प्राप राजा च राज्यश्री गजभञ्जनः // 282 // अन्यदा रथयात्रायां दिवा रत्नमये रथे। रोहणाद्राविव चले सौधद्वारमुपेयुषि // 283 // हर्षोत्कर्षाद् भक्तियुक्त्या श्रीसम्प्रतिनरेन्द्रवत् / जगतीपतिरानचं जगदर्यजिनेश्वरम् // 284 // राज्यं प्राज्यमथो कृत्वा नरेन्द्रो गजभजनः / सुप्रसन्नपरिणामः कालधर्ममुपेयिवान् // 285 // धरित्र्यामत्र धात्रीशः स त्वं सम्प्रति जातवान् / मुनिनिन्दाप्रभावण नीचैर्गोत्रं तु तेऽभवत् // 286 // उत्तमा चाऽभवद् भोगसामग्री मुनिदानतः / अधःकृतेन्द्रसाम्राज्यं राज्यं चैतजिनार्चनात् // 287 // हन्तुं यन्महिषं खड्गमुदयच्छश्चतुस्तदा / तद्भवान् कर्मणा तेन चतस्र आपदापदः // 288 // कृपया भावितात्मैव प्राहरत्तं न यत्पुनः। न्यवर्तत ततस्तेन सम्पद्यन्ते स्म सम्पदः // 289 //
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40