Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand
View full book text ________________ कथा सिद्धदत्त- वादित उवाच ‘प्राप्तव्यमर्थ लभते मनुष्य' इति / ततस्तेनोपलक्ष्योत्थाप्यासन्नदेवगृहे प्रेषितः / स 18 उत्थाय देवगृहे गतः। // 16 // - अत्रान्तरे तन्नगरनिवासिधनसारश्रेष्ठिनः पुत्री रूपवतीनाम्नी कन्या प्राप्तयौवना निजानुगणं वर मिच्छन्ती तन्नगरवासिन एव कस्यापि श्रेष्ठिनः सुतं प्रार्थयामास गुणसुन्दरनामानम् / तां च प्रार्थ5 यन्ती प्रति तेनोक्तम्-'अहमेवं प्रच्छन्नं तव पाणिग्रहणं विधायाऽस्मिन्नगरे स्थातुं न शक्नोमि / ततो न वाच्यं मामेतद्विषये' इति / तयोक्तम्-‘एवं चेत्तदाऽऽवां पाणिग्रहणं विधाय देशान्तरे यास्यावः' / इत्युभक्त्वा बह्वाग्रहेण तया सह पाणिग्रहणं मानितो बलात्कारेण / ततस्तस्यामेव त्रयोदश्यां तस्मिन् देवकुले || तेन सह संकेतं चकार / तत आगते तस्मिन् सा सर्वां पाणिग्रहणसामग्री कृत्वा संकेतदेवकुले आगात्।||3|| ततो गुणश्चिन्तयामास-‘एवंविधमकृत्यं कः करिष्यति' ? इति विचिन्त्य नागतः संकेतस्थानम् / यावद् रूपवती संकेतस्थानं गता तस्य मार्ग विलोकयति तावता प्राप्तव्यमर्थिकःप्राप्तः। स एवागत' इति विचिन्त्य तयाऽनुपलक्ष्यैव सहसा तमसि तस्य पाणिग्रहणं चक्रे / कृत्वा हृष्टया तया वादितःमन ! कस्मादत्सूरश्चक्रे! ततो यावता सन वक्ति ततः सा पुनः पुनः पृच्छति, न तिष्ठति / // 16 // ततस्तेनोक्तम् / 'प्राप्तव्यमर्थ लभते मनुष्य' इति / तत उपलक्षिते सा दूना चिन्तयामास-"आः! 1 त्रयोदशीदिवसे / 2 गुणसुन्दरः / 3 गुणसुन्दरः / SAIRAALAISISSARIO
Loading... Page Navigation 1 ... 32 33 34 35 36 37 38 39 40