Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand
View full book text ________________ MASALACKS प्रतिपन्नम् / तया सङ्केतश्चक्रे, यत् शुक्लत्रयोदशीरात्रौ अहं गवाक्षे मञ्चिका रजौ बवा मोक्ष्ये, तस्यामुपविश्य भवता मदीयावासोपरिभूमावागन्तव्यमिति / इति सङ्केतं कृत्वा खावासे गता। सङ्केतदिने / चागते सा प्रच्छन्नं सर्वां विवाहसामग्री मेलयित्वा रात्रौ खावासोपरिभूमौ मञ्चिकां सजीकृत्य स्थि| ता / ततो वीरसेनेन चिन्तिम्-'को नाम बलात्कारपाणिगृहीतस्त्रियः पाशे पतिष्यति' 1 / इति ||5|| विचिन्त्य स सङ्केते नागतः। अत्रान्तरे नगरे भ्रमन् प्राप्तव्यमर्थिकस्तस्य गवाक्षस्याध आगतः / तेन मञ्चिका दृष्टा / स कौतुकी | गत्वा तस्यां कन्यामुक्तमश्चिकायामुपविष्टः / ततस्तया ज्ञातमागतोऽसौ वीरसेनः / ततः सखीभिर्मचिकाऽऽकृष्य गृहीतोपरिभूमौ / स मौनं कृत्वा स्थितः / रात्रावन्धकारे परिणीतः सन् वादितः, खामिन्नुत्सूरे कुतः समागतः 1 / ततस्तेनोक्तं-'प्राप्तव्यमर्थ लभते मनुष्य' इति। तत उद्योतं कृत्वोपल-| क्षिते सा शुशोच, 'आः ! किं कृतं मया पापिन्या !, जगत्यपि विदितो मूर्यो यया परिणीतः' / ततः || सखीभिरुक्तम्-मा विषादं कुरु, अद्याप्यावाभ्यामेव ज्ञातमस्ति / अन्यैः कैश्चिदपि ज्ञातं नास्ति / |अत एष भापयित्वा मञ्चिकायां क्षित्वाऽधो मुच्यते / ततो मुक्तो मञ्चिकायां क्षिप्त्वा / तत उत्तीर्य स31 नगरे भ्रमन् प्रतोल्यासन्ने शून्यं तलारपल्यकं दृष्ट्वा तत्र सुष्वाप / ततो नगरे भ्रान्त्वाऽऽगतेन तलारेण
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38 39 40