Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand
View full book text ________________ RA इत्याकर्ण्य मुनेर्वाचः प्रतिबुद्धो विशुद्धधीः / निमन्तूनां स जन्तूनां निग्रहाऽभिग्रहं व्यधात् // 250 // अथोपश्लोकयामास मुनिर्लोकोत्तरोऽपि ताम् / दृढीकर्तुं मनस्तस्य प्रतिज्ञाताऽर्थपालने // 251 // | जीवहिंसां यदत्याक्षीः पारम्पर्यगतामपि / मुनीनामपि तद्भद्र ! श्लाघ्योऽसि कृपया मुदा // 252 // इतः कुमार ! कारुण्यधानिरतिचारतः। दुर्लभास्ते भविष्यन्ति न नराऽमरसम्पदः // 253 // सुगृहीतं त्वमुं कुर्यास्त्याक्षीर्मा लोकवाक्यतः।'प्राणाययेऽपि नोज्झन्ति यतः खकृतमुत्तमाः' // 254 // सोऽभ्यधाद्धर्ममुज्झामि प्राणत्यागेऽपि नो मुने! / पतन्श्वभ्रेऽथ देयस्याऽऽलम्बं दत्त्वा त्वयोद्धृतः 255|| उपकारान्मुनेऽमुष्मादधमर्णस्तवाऽस्म्यहम् / ततो यद् युज्यते किञ्चिद् गृह्यतामनुगृह्य तत् // 256 // निवृत्ताऽशेषकामस्य परब्रह्मैकचेतसः / कार्य किञ्चिन्न मेऽस्तीति मुनिः प्रत्यादिदेश तम् // 257 // |ततोऽसौ रञ्जितस्तस्य निरीहत्वादिभिर्गुणैः / लोकातीतैस्तपोभिश्च नत्वा तं खगृहं ययौ // 258 // अथाऽऽस्ते पालयन् प्रीतः कृपाधर्ममनारतम् / वर्धमानमनोरङ्गस्तनूजमिव वल्लभम् // 259 // अन्यदा तं मुनिं दृष्ट्वा मासक्षपणपारणे। नत्वा नीत्वा गृहं भत्त्या भक्ताद्यैः प्रत्यलाभयत् // 260 // विजहार मुनीन्द्रोऽपि, ततश्चेतः समाययौ / मेषादीनां यम इव स महानष्टमीमहः॥ 261 // बालेयान् महिषांस्तत्र छागांश्च गणशस्तदा / लोकाः प्रगुणयामासुः क्षिप्रापूपादिकानिव // 262 // 1 निरपराधानाम् / 2 दयाम् / SHRS
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40