Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand

View full book text
Previous | Next

Page 27
________________ RAHARRAK ॥अथ प्रमादे निर्द्रव्यविप्रकथा // यः प्राप्य दुष्प्राप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः / क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणि पातयति प्रमादात् // 1 // - दुर्लभं नृभवं लब्ध्वा, मुग्धो धर्म दृणाति यः / क्लेशासं खमणि सोऽब्धौ, पातयत्येव विप्रवत् // 2 // तद्यथा-अस्ति प्रतिष्ठानपुर, गोदातीरैकमण्डनम् / मुनिसुव्रतनाथस्य, यस्मिंश्चैत्यमनुत्तरम् // 3 // | विष्णुशर्माऽवसत्तत्र, विप्रः शीलवतीपतिः / निःखस्य तस्य तनया, बह्वयोऽभूवन् क्रमेण च // 4 // दरिद्रत्वेन कन्यानां बहुत्वेन च दुःखिता। एकदा दीनवदना प्रोचे शीलवती प्रियम् // 5 // त्वमात्मना द्वितीयोऽभूः पुरा तेन यथा तथा / कणादियाञ्चयाऽपीश ! प्राणाधारो व्यधीयत // 6 // इदानीं त्वभवन् कन्या घनास्तत्पाणिपीडनम् / धनं विना कथङ्कारं करिष्यते त्वया ननु ! // 7 // तदुद्यच्छस हे खामिन् ! घुम्नमूर्जितमर्जय / उद्यमे नास्ति दारिद्यमिति लोकश्रुतिर्यतः // 8 // तद्भार्योक्तं वचः श्रुत्वा विष्णुशर्मा व्यचिन्तयत्। 'अहो! मे मन्दभाग्यत्वं यदाऽऽजन्मापि दुःस्थता // 9 // गृहस्थानां धनं प्राणा गुणा रूपं यशः श्रियः। तद्धनं घनमानेष्ये, श्रित्वा देशान्तरं खयम् // 10 // 1 गोदावरी / 2 विवाहः / 3 उद्यच्छ-उद्यतो भव / 4 द्रव्यम् / 5 विपुलम् / अघटकु.३

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40