Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand
View full book text ________________ ततोऽघटकुमारस्य जन्यावासमिवाद्भुतम् / आर्पयत् भूपतेः सूनुर्विकटं पटमन्दिरम् // 173 // || खयं विवाहसामग्रीहेतोरभ्युद्यतः क्षणात् / मण्डपं कारयामास ब्रह्माण्डस्येव सोदरम् // 174 // अथो महोत्सवेनैष महता नृपनन्दनः / त्रिजगजनितोत्साहः खसारं पर्यणाययत् // 175 // 8 वर्धापको द्वितीयेऽह्नि नृपमेत्य व्यजिज्ञपत् / दिष्ट्या वर्धाप्यसे देव ! मङ्गलेन महीयसा // 176 // त वधूवरस्य सा काचिद् देव ! शोभाऽभवत्तदा / न यां कथयितुं शक्तः कोटिजिह्वोऽपि जायते // 177 // किन्त्वेवं बाहुमुल्लास्स माहुर्देव ! पुराविदः / नैवेयमभवल्लक्ष्मीर्लक्ष्मीकेशवयोरपि // 178 // तद्वार्ताभिर्नृपश्चान्तर्विषादविषविह्वलः / कम्पयामास मूर्द्धानमुत्सवं वर्णयन्निव // 179 // कटरे दैववैमुख्यं मयीति परिभावयन् / सिष्माय च सुतोद्वाहश्रवणादिव रञ्जितः // 180 // किमकारि कुमारेण राजादेशो ममाप्यधः / किं वाग्लेखि मयैवैतद् विपर्यस्तधिया तदा ? // 181 // |निजराज्यपरिभ्रंशदुःखाकुलतयाऽपि हि / लोचनैरुल्लसद्धाष्पैरानन्दमिव दर्शयन् // 182 // | इत्युच्चैर्दर्शयन् हर्ष बहिः, शोकाकुलान्तरः / आह्वातुं प्रैषीलेखं स कुमारं सवधूवरम् // 183 // स राजलेखेक्षणतोऽप्यचलद् विनयी तदा। चतुरङ्गचभूपेतः कुमारः सवधूवरः // 184 // जातदागमनसोत्कण्ठैर्नृपादेशात् पुरोऽपि हि / नागरैरनुरागेण पुरशोभा व्यधीयत // 185 // |निर्निमेषेक्षणैः पौरैर्वीक्ष्यमाणः पथि पथि / अघटः प्रविवेशान्तःपुरी चक्रिवदुत्सवात् // 186 //
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40