Book Title: Agamdharsuri
Author(s): Kshamasagar
Publisher: Jain Pustak Prakashak Samstha
View full book text
________________
न्यवारयन् मालवदेशसैला-नेशं दिलीप नृपति प्रबोध्य । अजादिहिंसा तदधीनदेशे, घस्रेषु यः पर्युषणादिकेषु ॥१९॥ सुदीर्घकालस्थितये श्रुतस्य, शुभोपदेशं समवाप्य यस्य । मनोरमे देवविमानतुल्ये, जाते शुभे आगममन्दिरे द्वे ॥२०॥ शत्रुक्षयातस्तलहट्टियां, शिलासमुत्कीर्णकृतान्तमेकम् । द्वैतीयिक सुन्दरताम्रपत्रो-त्कीर्मागर्म सूरतवन्दिरे च ॥२१॥ भोपावराख्यं जिनशान्तिनाथ-विभ्रानित विश्रुतसुप्रभावम् । यस्योपदेशादगमत प्रसिद्धि,
तीर्थ शुभ मालवमण्डलस्थम् ॥२२॥ अन्यान्यपीत्थं सुकृतानि जैन-बिम्बपतिष्पप्रमुखानि सरिः। विधाय षट्शून्यनमोऽक्षिवर्षे (२००६),
___ध्यानस्थितः सुर्यपुरेऽगमद् घाम् ॥२३॥ इत्थं स्तुतः श्रुतधरः शुचिसंयमादिमाणिक्यसिन्धुरनगारगणाऽऽनता घ्रिः । जह्वेरसागरगणीश्वरपट्टदीप, आनन्दसागरगुरुजयतात् स सूरिः ॥२४॥
.

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310