Book Title: Agamdharsuri
Author(s): Kshamasagar
Publisher: Jain Pustak Prakashak Samstha
View full book text
________________
णमो तित्थस्स भासन्नोपकारिसाम्प्रतीयशासनाधिपतिश्रमण-भगवच्छी बर्बमानस्वामिने नमः।
श्री सूर्यपुर गोपीपुरामध्ये श्रीवर्धमान
जैन ताम्रपत्र आगममंदिर के प्रतिष्ठा-महोत्सव के निमित्त
.
.
श्रीसंघ-निमंत्रणपत्रिका यो मेरु समचालयअनिमहे क्रीडाक्षणेऽहेठयद्, वैताल विदुष तु पाठनपटु न्यथं समासूत्रयत् । आश्चर्योदधिमग्नमिद्धममरीभाव निनायोग, यस्तीर्थ प्रणिनाय मोक्षसुखद वीरः श्रिये वः सदा ॥१॥ आदौ देवाचले यो हरितत्तिभिरभिस्नापि (क्षालि) तो जन्मकाले देवैः कृप्तश्च व शा नरपतिपदवी प्रार्थितां लोकन्दैः।। चक्रे देवाधिपादिर्जनपदनयन योऽकरोल्लोकसाम्ने । वृत्तो जैनेन्द्रभावे शिवपदमगमत्स श्रियेऽस्त्वादिदेवः ॥ २॥
आदेयनामधर आईतवृन्दपूज्यस्तीर्थानि यस्य च बहुनि जगज्जनेषु। नागेन्द्रराजरचितप्रवरप्रभावः सेोऽस्तु श्रिये भवभृतो भुवि पाश्वनाथः।। जिनागमानां जितरागमाना स्तुत्योद्गमानां स्तुतिराप्तमाना। जीयाद्यथा सिद्धगिरौ च सूर्य-पुरे शिलाताम्रपटे जिनौकसी ॥

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310