SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ णमो तित्थस्स भासन्नोपकारिसाम्प्रतीयशासनाधिपतिश्रमण-भगवच्छी बर्बमानस्वामिने नमः। श्री सूर्यपुर गोपीपुरामध्ये श्रीवर्धमान जैन ताम्रपत्र आगममंदिर के प्रतिष्ठा-महोत्सव के निमित्त . . श्रीसंघ-निमंत्रणपत्रिका यो मेरु समचालयअनिमहे क्रीडाक्षणेऽहेठयद्, वैताल विदुष तु पाठनपटु न्यथं समासूत्रयत् । आश्चर्योदधिमग्नमिद्धममरीभाव निनायोग, यस्तीर्थ प्रणिनाय मोक्षसुखद वीरः श्रिये वः सदा ॥१॥ आदौ देवाचले यो हरितत्तिभिरभिस्नापि (क्षालि) तो जन्मकाले देवैः कृप्तश्च व शा नरपतिपदवी प्रार्थितां लोकन्दैः।। चक्रे देवाधिपादिर्जनपदनयन योऽकरोल्लोकसाम्ने । वृत्तो जैनेन्द्रभावे शिवपदमगमत्स श्रियेऽस्त्वादिदेवः ॥ २॥ आदेयनामधर आईतवृन्दपूज्यस्तीर्थानि यस्य च बहुनि जगज्जनेषु। नागेन्द्रराजरचितप्रवरप्रभावः सेोऽस्तु श्रिये भवभृतो भुवि पाश्वनाथः।। जिनागमानां जितरागमाना स्तुत्योद्गमानां स्तुतिराप्तमाना। जीयाद्यथा सिद्धगिरौ च सूर्य-पुरे शिलाताम्रपटे जिनौकसी ॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy