________________
न्यवारयन् मालवदेशसैला-नेशं दिलीप नृपति प्रबोध्य । अजादिहिंसा तदधीनदेशे, घस्रेषु यः पर्युषणादिकेषु ॥१९॥ सुदीर्घकालस्थितये श्रुतस्य, शुभोपदेशं समवाप्य यस्य । मनोरमे देवविमानतुल्ये, जाते शुभे आगममन्दिरे द्वे ॥२०॥ शत्रुक्षयातस्तलहट्टियां, शिलासमुत्कीर्णकृतान्तमेकम् । द्वैतीयिक सुन्दरताम्रपत्रो-त्कीर्मागर्म सूरतवन्दिरे च ॥२१॥ भोपावराख्यं जिनशान्तिनाथ-विभ्रानित विश्रुतसुप्रभावम् । यस्योपदेशादगमत प्रसिद्धि,
तीर्थ शुभ मालवमण्डलस्थम् ॥२२॥ अन्यान्यपीत्थं सुकृतानि जैन-बिम्बपतिष्पप्रमुखानि सरिः। विधाय षट्शून्यनमोऽक्षिवर्षे (२००६),
___ध्यानस्थितः सुर्यपुरेऽगमद् घाम् ॥२३॥ इत्थं स्तुतः श्रुतधरः शुचिसंयमादिमाणिक्यसिन्धुरनगारगणाऽऽनता घ्रिः । जह्वेरसागरगणीश्वरपट्टदीप, आनन्दसागरगुरुजयतात् स सूरिः ॥२४॥
.