________________
जिनालयेरागममन्दिराद्यै....विभूषिते सूर्यपरे प्रसिद्ध । दने चतुर्थी किल पश्चमी च,
___ मनोहरे आगमवाचने वे ॥१३॥ षष्ठी च शत्रुजयतीर्थम्मो, श्रीपादलिप्तामियरम्यपूर्याम् । दत्ताऽन्तिमा मालवदेशरत्ने, ख्याते पुरे श्रीरतलामसञ्ज्ञे॥१४॥ अन्यान्यसङ्घाटकसन्मुनीनां, सिद्धान्तबोधस्य विवर्धनाय । एवं वितीर्य श्रुतवाचनाली
मनुग्रहं यो व्यदधन् महान्तम् ॥१५॥ नियुक्तिभाष्यादियुत कृतान्त-माचारमुख्यं गणभृत्प्रणीतम् । यः शोधयित्वा स्वयमेव सम्यक्,
प्राकाशयत् शासनबद्धरागः ॥१६॥ सूर्यात् पुराव सिद्धगिरेः सुसङ्घ
यनिश्रया जीवनचन्द्र इभ्यः ! ... १८७६ . चकर्ष षट्सप्तिनिधीन्दुवर्षे,
. रीपदक पालं बहुसाधुश्राद्धम् ॥१७॥ यदाशया पोपटलालालश्रेष्टी, श्रीजामपूर्वान नगरात् सुपुण्यः ! अकर्षयत् सिद्धगिरे। सुसङ्घ
'पड़ी युत वेदनवागेोऽग्दे (१८८४) ॥१८॥