SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ यः शब्दतांगमशास्त्रवेत्ता, विशुद्धपश्चाचरणैः पवित्रः । आपञ्चमाङ्ग विधिनाढयोगः, सद्देशनाकारिषु चाग्रगण्यः ॥६॥ धैर्येण गाङ्गेयगिरिः सुर्धांशुः, सौम्येन गीवार्ण गुरूः सुबुद्धया । परार्थकारित्वगुणेन मेघः, सिन्धुश्च गम्भीरतयाऽभवद् यः ॥७॥ यः तत्वप्रश्नोत्तर-जैनगीते, सिद्धप्रभानामकशब्दशास्त्रम् । न्यायावतारे द्वयविशिकायां वृत्तिं तथाऽन्या ज्यदधात् कृतीश्च ॥८॥ यं वत्सरे वेदहयाङ्कचन्द्रे, (१८७४) . सूर्ये पुरे सूरिपदेन पूज्यम् । व्यभूषयत् सङ्घकृतोत्सवेन, गुणोदधिः श्रीकमलाख्यसरिः ॥९॥ बाचंयमानां च परशतानां, श्रुतार्थिनां पत्तनमुख्यपुर्षु । पाण्मासिकीः सप्त जिमागमानां , यो वाचनां अर्पितवान श्रुतज्ञः ॥१०॥ तत्रादिमा संवति वैक्रमीये, भूम्यश्वनन्देन्दुमिते (१८७१) वितीर्णा । सुचारुजैनेन्द्रगृहेऽणहिल्ल-पुरे प्रतीते श्रुतवाचनका ॥११॥ द्रङ्गे तथा कपडवअसञ्चे, स्वजन्मना पूततमे द्वितीया । अहम्मदावादपुरे तृतीया, सदाचना जैनपुरीतिवित्ते ॥१२॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy