SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगमोद्धारकाऽऽचार्यश्री-आनन्दसागरसूरीश्वर स्तुत्यष्टकम् । जयन्तु सरिराजास्ते सार्वशासनमण्डनाः । आगमोद्धारकाः पूज्या आचार्याऽऽनन्दसागराः ॥१॥ वाचनासुगमत्वार्थ नियुक्ति-वृत्तिभूषिताः । सूत्रज्ञैरागमाः सर्वे यैः संशोध्य प्रकाशिताः ॥२॥ यैः सद्भि®नसाहित्य-सेवाऽर्पिताऽऽत्मजीवनः । प्राच्याः परःशता मन्था विशोध्य प्रकटीकृताः ॥३॥ मुनीनां श्रुतबोधाय पत्तनादिपुरेषु यैः । पाण्मासिक्यः शुभाः सप्त दत्ता आगमवाचनाः ॥४॥ तलाटिकायां सिद्धाद्रे-स्तथा सूरतबन्दिरे । जाते यदुपदेशेन रम्ये आगममन्दिरे - ॥५॥ भोपावराऽभिधं तीर्थ मालवाऽवनिमण्डनम् । येभ्यः प्रसिद्धिमापन्नं श्रीशान्तिजिनभूपितम् ॥६॥ प्रबुद्धो मालवे येभ्यो दिलीपसिंहभूपतिः ।। प्रावर्त्तयत् स्वग्रामेष्व-मारि पर्युषणादिषु ॥७॥ यैररादिवि शिकावृत्तिः श्रीपञ्चसूत्रवार्तिकम् । तथा कर्मार्थसूत्र चे-त्यादिग्रन्था विनिर्मिताः ॥८॥ जिनबिम्बप्रतिष्ठादि-कृत्यान्येवं विधाय ये । ऋतुखद्धयहस्ताब्दे सूर्ययुरे दिवं गताः ॥९॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy