________________
श्रीआगमोद्धारक-गुरुदेव
विरहवेदनागर्भस्तुत्यष्टकम्। येनोद्धता निखिलआगम आदरण,
दत्ता जिनेश्वरवराऽऽगमवाचना च । तं भूपमौलिमणिचचिंतपादपद्म
मानन्दसागरगुरुं प्रणतः स्तुवेऽहम् ॥१॥ ताम्रांङ्कितागमसुमन्दिरमण्डितेऽस्मिन् ,
श्रीसरते गुरूपदारबुजनश्चरीके । शारीरिकी शिथिलतां समवाप्य धीमान, . ...
वर्षाणि किश्चिदुपश्चान्तमना उवास ॥२॥ तत्रापि लक्षपरतो विरचय्य माथाः . ..
सज्ज्ञानमक्तिमतुलां नितरां चकार । एतादृशं विमलसंयमिनं सुबुद्धया, ::.: स्तोतुं मनो मवति कस्य न भव्यहाटे ? ॥३॥ मुक्त्वा समग्रममतां श्रुतपारदृश्या,. ... ...
वृत्ता समाधिमतुलां वरमामयोग्याम् । पद्मासने शुचिमनाः प्रणिधाय देवं
- शृण्वन् नमस्कृतिमुघोषमियाय नाकम् ॥४॥