SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ गोपीपुरीयवरनिम्बसमाभये स चठ्ठीवक्रमे पडधिके द्विसहस्रवर्षे । राधेऽसिते शरतिथौ शनितर्ययामे, सूरीश्वरोऽस्तमितवान् जिनशासनार्कः ॥५॥ नव्या सुवर्णशिखरां शिबिकां वहद्भिः, श्रीखण्डचन्दनचितां प्रविधाय रम्याम् । मध्येपुरं ! दहनकर्मकृतं सहस्रै ___राचर्यरूममनधैर्गुरुभक्तवृन्दैः ॥६॥ गीतार्थसार्थपरिपूजितपादपद्म ।, कारुण्यसागर ! गुणाकर ! सौम्यदृष्टे ! कस्मै वदामि मम दुःखमर ? निरीह ! दृष्टिं पारसमयों 'मधुरां विधेहि ॥७॥ सूरीश ! दुःखकलितान कलिकालमारा कान्तान विहाय सहसा व गतोऽसि ! नाथ ! । अस्मान शरण्यरहितान् किमुपेक्षसे त्वं? ... हा हन्त ! हन्त ! शरणं कमनुव्रजामः १ ॥८॥ सिदाचले रूचिरागमचैत्यराजि- .. ... .: न्येष्ठाष्टमीसितदिने बिसहस्रषट्के । आनन्दसागरसूरीधरपादरेणुः, सूर्योदयो व्यरचयत् वरवालशिष्यः ॥९॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy