________________
गोपीपुरीयवरनिम्बसमाभये स
चठ्ठीवक्रमे पडधिके द्विसहस्रवर्षे । राधेऽसिते शरतिथौ शनितर्ययामे,
सूरीश्वरोऽस्तमितवान् जिनशासनार्कः ॥५॥ नव्या सुवर्णशिखरां शिबिकां वहद्भिः,
श्रीखण्डचन्दनचितां प्रविधाय रम्याम् । मध्येपुरं ! दहनकर्मकृतं सहस्रै
___राचर्यरूममनधैर्गुरुभक्तवृन्दैः ॥६॥ गीतार्थसार्थपरिपूजितपादपद्म ।,
कारुण्यसागर ! गुणाकर ! सौम्यदृष्टे ! कस्मै वदामि मम दुःखमर ? निरीह !
दृष्टिं पारसमयों 'मधुरां विधेहि ॥७॥ सूरीश ! दुःखकलितान कलिकालमारा
कान्तान विहाय सहसा व गतोऽसि ! नाथ ! । अस्मान शरण्यरहितान् किमुपेक्षसे त्वं?
... हा हन्त ! हन्त ! शरणं कमनुव्रजामः १ ॥८॥ सिदाचले रूचिरागमचैत्यराजि- ..
... .: न्येष्ठाष्टमीसितदिने बिसहस्रषट्के । आनन्दसागरसूरीधरपादरेणुः,
सूर्योदयो व्यरचयत् वरवालशिष्यः ॥९॥