________________
२५
आगमोद्धारक - स्तवः ।
प्रणेता - प्राध्यापके। हीरालालः
जात:
वंशे
धर्मसंस्कृते ।
( कापडियेत्युपाह्नः श्रीयुतर सिकदासात्मजः ) कर्पटवाणिज्ये यो अग्रजेोऽनुसुता येन दीक्षावर्त्मनि यौवने ॥१॥ शास्त्राभ्यासः कृतोऽनल्पः स्वयं गुरौं दिवंगते । यस्याभूत् 'सूरि' पदमहोत्सवः ||२|| आगमानां च येोऽग्रणीः ।
सूर्य पुरेऽत्र अददाद् वाचना नैका देशनासु सभां गूढ - प्रश्नोत्तरैररञ्जयत् ||३|| निरभिमानिनेो यस्य शासनेऽनुपमा रतिः । अस्थापयन्नाना - शास्त्रबाधाय यो यमी ॥४॥
संस्था
शिलासु ताम्रपत्रेषु
चालेखयद् य आगमान् । आगमेोद्वारकाभिख्या यस्य दिगन्तविस्तृता ||५|| जैनगीतादिकान् ग्रन्थान् यो जग्रन्थ गिरात्रिके । शाब्दिकस्तार्किकः
शास्त्र - संशोधन क्रियाद्यतः ||६||
स्मृतिशक्तिर्विकस्वरा |
स्थविरत्वेऽपि यस्यासीत् समाधिमरणाकाङ्क्षी धीरेरा व्याधिभरे सुधीः ॥७॥ त्यक्त्वा मोह शरीरेऽपि निर्वाणमधुनाऽगमत् । सार्वशासनहीरं तं स्तुवे आनन्दसागरम् ॥८॥ कुलकम् (1) अभिख्या = बिरुदम् ।