SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५ आगमोद्धारक - स्तवः । प्रणेता - प्राध्यापके। हीरालालः जात: वंशे धर्मसंस्कृते । ( कापडियेत्युपाह्नः श्रीयुतर सिकदासात्मजः ) कर्पटवाणिज्ये यो अग्रजेोऽनुसुता येन दीक्षावर्त्मनि यौवने ॥१॥ शास्त्राभ्यासः कृतोऽनल्पः स्वयं गुरौं दिवंगते । यस्याभूत् 'सूरि' पदमहोत्सवः ||२|| आगमानां च येोऽग्रणीः । सूर्य पुरेऽत्र अददाद् वाचना नैका देशनासु सभां गूढ - प्रश्नोत्तरैररञ्जयत् ||३|| निरभिमानिनेो यस्य शासनेऽनुपमा रतिः । अस्थापयन्नाना - शास्त्रबाधाय यो यमी ॥४॥ संस्था शिलासु ताम्रपत्रेषु चालेखयद् य आगमान् । आगमेोद्वारकाभिख्या यस्य दिगन्तविस्तृता ||५|| जैनगीतादिकान् ग्रन्थान् यो जग्रन्थ गिरात्रिके । शाब्दिकस्तार्किकः शास्त्र - संशोधन क्रियाद्यतः ||६|| स्मृतिशक्तिर्विकस्वरा | स्थविरत्वेऽपि यस्यासीत् समाधिमरणाकाङ्क्षी धीरेरा व्याधिभरे सुधीः ॥७॥ त्यक्त्वा मोह शरीरेऽपि निर्वाणमधुनाऽगमत् । सार्वशासनहीरं तं स्तुवे आनन्दसागरम् ॥८॥ कुलकम् (1) अभिख्या = बिरुदम् ।
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy