________________
प्रकीर्णस्तुतयः । सुशमिनां येनेोद्धता आगमा
योऽदत्तागमवा चनाः यश्वारोहितवान् श्रुतान् वरशिला - सत्ताम्रपत्रेषु वै । ग्रन्था येन परःशताः विरचित । यस्याऽमलः संयमः श्री आनन्दप्रयेोनिधिर्विजयते पूज्य: स सूरीश्वरः || १ || यो दादागमवाचना: प्रशमिनां येनेोद्धता आगमा ज्ञानं यस्य समग्र शास्त्रविषय चारित्रमत्युज्वलम् ।
।
यो राजप्रतिबोधकृद् मुनिवरः सद्धर्मदेष्टा सदा श्री आनन्दपयोनिधिर्विजयते नित्यं स सूरीश्वरः ||२|| 'दत्ता येन शमेशिना मुनिगणायाप्तागमानां श्रुतिः सच्छास्रो प्रतिकर्मठः स्थितिकृते शैलेषु ताम्रेषु च । सिद्धाद्वौ सुरते च चैत्ययुगले या राहयच्चागमान्
सिद्धये स्वान् नृपबेोधनेो मुनिपतिः सूरीश आनन्दयुक् || ३ || आगमोद्धारकर्तार ध्यानस्थ - स्वर्गत:
नौमि
शैलाणेशप्रबेाधकम् । सूरिमानन्दसागरम् ||४॥ सिद्धान्तसत्तत्ववित्
योदादागमवाचनाः शमभृवां सच्छास्त्रोद्धतिकर्मठ; स्थितिकृते शैलेषु ताम्रेषु च । सिद्धाद्रौ सुरते च चैत्ययुगलेऽध्यारोहयच्चागमात् आनन्दान्धिगुरु स्तुवे सुविदितं प्रान्ते समाधिस्थितम् ||५|| विद्वद्वृन्दमनोज्ञकाव्यततिभिर्य: स्तूयते सर्वदा भूपेन्द्रप्रतिबोधको गुरुमतिः सिद्धान्तपारगमी । व्याख्याने च विचक्षणः शुभगुणैर्विख्यातकीर्तिः सुधीरानन्दाब्धिमुनीश्वर गणपति वन्दे महाज्ञानिनम् ॥ ६ ॥
i