Book Title: Agamdharsuri
Author(s): Kshamasagar
Publisher: Jain Pustak Prakashak Samstha

View full book text
Previous | Next

Page 257
________________ गोपीपुरीयवरनिम्बसमाभये स चठ्ठीवक्रमे पडधिके द्विसहस्रवर्षे । राधेऽसिते शरतिथौ शनितर्ययामे, सूरीश्वरोऽस्तमितवान् जिनशासनार्कः ॥५॥ नव्या सुवर्णशिखरां शिबिकां वहद्भिः, श्रीखण्डचन्दनचितां प्रविधाय रम्याम् । मध्येपुरं ! दहनकर्मकृतं सहस्रै ___राचर्यरूममनधैर्गुरुभक्तवृन्दैः ॥६॥ गीतार्थसार्थपरिपूजितपादपद्म ।, कारुण्यसागर ! गुणाकर ! सौम्यदृष्टे ! कस्मै वदामि मम दुःखमर ? निरीह ! दृष्टिं पारसमयों 'मधुरां विधेहि ॥७॥ सूरीश ! दुःखकलितान कलिकालमारा कान्तान विहाय सहसा व गतोऽसि ! नाथ ! । अस्मान शरण्यरहितान् किमुपेक्षसे त्वं? ... हा हन्त ! हन्त ! शरणं कमनुव्रजामः १ ॥८॥ सिदाचले रूचिरागमचैत्यराजि- .. ... .: न्येष्ठाष्टमीसितदिने बिसहस्रषट्के । आनन्दसागरसूरीधरपादरेणुः, सूर्योदयो व्यरचयत् वरवालशिष्यः ॥९॥

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310