Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 160
________________ अनुयोगद्वार-चूलिकासूत्रं निष्पद्यते, तत्र च उवरिल्ले'त्ति उपरितने तन्तौ अच्छिने-अविदारिते' हेडिल्ले'त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत्-येन कालेन तेन तुन्नागदारकेन तस्याःपटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समयः?, किं भवतीति शेषः, अत्र प्रज्ञापक आह-न भवतीति, कस्मात् ?, यस्मात्सङ्खयेयानां 'पक्ष्मणां' लोके प्रतीतस्वरूपाणां समुदायेत्यादि सर्वं तथैव यावत्तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकमित्याद्युपरितनपक्ष्पसूत्रमपि तथैव व्याख्येयं, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घातः तेषामनन्तानां यः समुदयः-संयोगस्तेषां समुदयानां या अन्योऽन्यानुगतिरसौ समितिः तासां समागमेनएकवस्तुनिर्वर्तनाय मीलनेन उपरिनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादयः, तस्मादसावुपरित-नैकपक्ष्मच्छेदनकाल: समयो न भवति, कस्तहि समय इत्याह___ 'एत्तोऽवि अण' मित्यादि, एतस्माद् उपरितैनकपक्षमच्छेदनकाल सूक्ष्मतरः समयः प्रज्ञप्तो हे! श्रमणायुष्मनिति, अत्राह-ननु यद्यन्तैः परमाणुसंवातैः पक्ष्म निष्पद्यते ते च सङ्घाताः क्रमेण छिद्यन्ते, तवेंकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ता: समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासङ्ख्येयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत उक्तं"असंखेज्जासु णं भंते ! उस्सप्पिणिअवसप्पिणीसु केवइया समया पत्रत्ता ?, गोयमा !, असंखेज्जा, अनंतासुणं भंते? उस्सप्पिणिअवसप्पिणीसु केवइया समया पन्नत्ता? अनंता" तदेतत्कथम्, अत्रोच्यते, अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेदः संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, एवम्भूताः स्थूलतरसङ्घाता एकस्मिन्पक्ष्मणि असङ्ख्येया एव भवन्ति, तेषां च क्रमेण छेदने असङ्ख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः, इत्थं च विशेषतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सहविरोधप्रसङ्गात् सूत्राणां च सूचामात्रत्वादिति, ततोऽसङ्खयेयैरेव समयैर्यथोक्तपक्ष्मणो विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् 'एत्तोऽविनंसुहुमतराए समए' इति सामान्येनैवोक्तवानिति, एकस्मादुपरितनपक्षमच्छेदनकालादसङ्ख्याततमोऽश: समय इति स्थितं, युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धश्च नगरादिपस्थितानवरतप्रवृतत्ततपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहून्नभः प्रदेशान विलवयाचिरेणैवेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्खयेयोत्सर्पिणीअवसर्पिणीभिरेवेष्टदेशं प्राप्नुयादू 'अंगुलसेढीमित्ते उस्स्सप्पिणीउ असंखेज्जा' इत्यादिवचनादिति भावः, न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठे व्यं, सर्वज्ञवचनाप्रामाण्याद्, उक्तं च - "आगमश्चोपपतिश्च, सम्पूर्ण विद्धि (दृष्टि) लक्षणम्। . अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257