Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 209
________________ मूलं - ३१७ ४४९ प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यो भरणीयः, शलाकापल्योद्धरणविकिरणविधिना प्रतिशलाकापल्यः पूरणीयः प्रतिशलाकापल्योत्पाटनाप्रक्षेपणाभ्यां महाशलाकापल्य: पूरियतव्यो, यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्टं सङ्घयेयकं रूपाधिकं भवति । इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा ये चानवस्थितपल्यशलाकापल्यप्रतिशलाकापल्योत्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्रा व्यापता एवावत्सङ्ख्यमुत्कृष्टसङ्ख्येयकमेकेन सर्षपरूपेण समधिकं संपद्यत इति भावः । एतावद्भिश्च सर्षपेरसंलप्या लोकाः-शलाकापल्यलक्षणा भ्रियन्त एवेति सूत्रमविरोधेन भावनीयम् । इदं च तावदुष्टकं सङ्ख्येयकं, जघन्यं तं द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत्सर्वमजघन्योत्कृष्टम्, आगमे च यत्र क्वचिदविशेषितं सङ्ख्ये - यकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं दृष्टव्यम्, इदं चोत्कृष्टं संख्येयकमित्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहूनां समतिक्रान्तत्वात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति । उक्तं त्रिविधं सङ्ख्येयकम्, अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्टं निरूपयितुमाह मू. (३१७ वर्तते ) एवमेव उक्कोसए संखेज्जए रूवे जहन्त्र्यं परित्तासंखेज्जयं भवइ, तेन परं अजहत्रमनुक्कोसयाई ठाणाइं जाव उक्कोसयं परित्तासंखेज्जयं न पावइ । उक्को सयं परित्तासंखेज्जयं के वइअं होइ ?, जहन्नयं परित्तासंखेज्जयं जहन्नयं परित्तासंखेज्जमेत्ताणं रासीणं अन्नमन्नब्भासो रूवूणो उक्कोसं परित्तासंखेज्जयं होइ, अहवा जहत्रयं जुत्तासंखेज्जयं रूवणं उक्कोसयं परित्तासंखेज्जयं होइ । जत्रयं जुत्तासंखेज्जयं केवइअं होइ ?, जहत्रयपरित्तासंखेज्जयमेत्तानं रासीणं अन्नमन्नब्भासो पडिपुत्रो जहत्रयं जुत्तासंखेज्जयं होइ, अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहन्नयं जुत्तासंखेज्जयं होइ, आवलिआवे तत्तिआ चेव, तेन परं अजहन्नमनुकोसयाइं ठाणाई जाव उक्कोसयं जुत्तासंखेज्जयं न पावइ । उक्को सेयं जुत्तासंखेज्जयं केवइअं होइ ?, जहन्नएनं जुत्तासंखेज्जएणं आवलिआ गुणिआ अन्नमन्नभासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ, अहवा जहत्रयं असंखेज्जासंखेज्जयं रूवणं उक्कोसेयं जुत्तासंखेज्जयं होइ । जहत्रयं असंखेज्जासंखेज्जयं केवइअं होइ ?, जहन्नएणं जुत्तासंखेज्जएणं आवलिआ गुणिआ अन्त्रमन्त्रब्भासो पडिपुन्नो जहन्नयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जयं रूवं पक्खित्तं जहत्रयं असंखेज्जासंखेज्जयं होइ, तेन परं अजहत्रमनुक्कोसयाई ठाणाई जाव उक्कोसयं असंखेज्जासंखेज्जयं न पावइ । उक्कोसयं असंखेज्जासंखेज्जयं केवइअं होइ ?, जहन्त्रयं असंखेज्जासंखेज्जयमेत्ताणं रासीणं अत्रमन्त्रब्भासो रुवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहत्रयं परित्तानंतयं रूवणं उक्कोसयं असंखेज्जासंखेज्जयं होइ । वृ. असङ्ख्येयके ऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिनिरूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं संख्येयकमानीतं, तस्मिँश्च यदेक रूपं पूर्वमाधिकं दर्शितं तद् यदा तत्रैव राशौ 130/29 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257