Book Title: Agam Sudha Sindhu Part 04
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 465
________________ ( श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः एवं खलु देवाणुप्पिया ! अभागसेणे चोरसेणावई पुरिमतालस्स णगरस्स उत्तरिल्लं जणवयं बहूहिं गामघातेहिं जाव निद्धणं करेमाणे विहरति, तं सेयं खलु देवाणुप्पिया ! पुरिमताले णगरे महबलस्स रनो एयम? विन्नवित्तते (निवेदित्तए) 3 / तते णं ते जाणवया पुरिमा एयम? अनमराणेणं पडिसुणेति 2 महत्थं महग्वं महरिहं रायरिहं पाहुडं गेराहेति 2 त्ता जेणेव पुरिमताले णगरे तेणेव उवागते 2 जेणेव महब्बले राया तेणेव उवागते 3 महब्बलस्स रन्नो तं महत्थं जाव पाहुडं उवणेंति करयल जाव अंजलिं कटु महब्बलं रायं एवं वयासी-एवं खलु सामी ! सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणाई यम्ह बहूहिं गामघातेहि य जाव निद्धणे करेमाणे विहरति, तं इच्छामि णं सामी ! तुझं बाहुच्छायापरिग्गहिया निब्भया निरुवसग्गा (निरुविग्गा) सुहंसुहेणं परिवसित्तएत्तिकटु पादपडिया पंजलिउडा महब्बलं रायं एतमट्ठ विराणवेति 4 / तते णं से महब्बले राया तेसि जणवयाणं पुरिसाणं अंतिए एयम? सोचा निसम्म श्रासुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडि निलाडे साहटु दंड सद्दावेति 2 ता एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! सालाडविं चौरपल्लिं विलुपाहि 2 अभग्गसेणं चोरसेणावई जीवग्गाहं गेराहाहि 2 ममं उवणेहि 5 / तते णं से दंडे तहति विणयेणं एमटुं पडिसुणेति, तते णं से दंडे बहूहिं पुरिसेहिं सरणवद्ध जाव पहरणेहिं सद्धिं संपरिखुडे मग्गइतेहिं फलएहिं जाव छिपतूरेणं वजमाणेणं महया जाव उकिढि जाव करेमाणे पुरिमतालं णगरं मझमझेणं निग्गच्छति 2 त्ता जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाते, तते णं तस्स अभग्गसेणस्स चोरसेणावतियस्स चारपुरिसा इमीसे कहाए लट्ठा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागच्छंति 2 ता-करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले. णगरे महब्बलेणं

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510