Book Title: Agam Sudha Sindhu Part 02
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ भीमव्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सूत्रं : शतकं 11:: उ० 11 ] [363 जं तस्स गभस्स हियं मितं पत्थं गम्भपोसणं तं देसे य काले य श्राहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिकसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुन्नदोहला सम्माणियदोहला अविमाणियदोहला वोच्छिन्नदोहला वव(वि)णीयदोहला ववगयरोगमोहभयपरित्तासा तं गभं सुहंसुहेणं परिवहति (जाव तुयट्टइ) 11 / तए णं सा पभावती देवी नवराहं मासाणं बहुपडिपुन्नाणं श्रद्धट्ठमाण राइंदियाणं वीतिक्कंताणं सुकुमालपाणिपायं अहीण-पडिपुन्न-पंचिंदिय-सरीरं लक्खण-वंजण-गुणोववेयं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाया 20 / तए णं तीसे पभावतीए देवीए अंगपडियारियायो पभावति देविं पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता करयल जाव बलं रायं जयेणं विजएणं वद्धाति जएणं विजएणं वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! पभावती पियट्टयाए पियं निवेदेमो पियं मे भवउ 21 / तए णं से बले राया अंगपडियारियाणं अंतियं एयमट्ट सोचा निसम्म हटुतुट्ठ नाव धाराहयणीव जाव रोमकूवे तासिं अंगपडियारियाणं मउडवजं जहामालियं श्रोमोयं दलयति 2 सेतं रययामयं विमलसलिलपुन्नं भिंगारं च गिराहइ गिरिहत्ता मत्थए धोवइ मत्थए धोवित्ता विउलं जीवियारिहं पीइदाणं दलयति पीइदाणं दलयित्ता सकारेति सम्माणेति 22 // सूत्रं 428 // तए णं से बले राया कोडुबियपुरिसे सदावेइ सदावेत्ता एवं वयासी-खिप्पाभेव भो देवाणुप्पिया ! हत्थिणापुरे नयरे चारगसोहणं करेह 2 माणुम्माणवडणं करेह 2 हत्थिणापुरं नगरं सभितरवाहिरियं आसियसंमजियोवलित्तं जाव करेह कारवेह करेत्ता य कारवेत्ता य यसहस्सं वा चकसहस्सं वा पूयामहामहिमसकारं वा उस्सवेह 2 ममेतमाणत्तियं पचप्पिणह, तए णं ते कोडबियपुरिसा बलेणं रना एवं वुत्ता समाणा जाव पचप्पिणंति 1 / तए णं से बले राया जेणेव श्रट्टणसाला तेणेव उवागच्छति तेणेव उवागच्छित्ता तं चेव जाव मजण
Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468