Book Title: Agam Sudha Sindhu Part 02
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 415
________________ 368 / [ श्रीमदागमसुधासिन्धुः : द्वित्तीयो विमागः श्रगाराश्रो अणगारियं पव्वइत्तए तहेव वृत्तपडिवुत्तया नवरं इमायो य ते जाया ! विउलराय-कुलबालियायो कलाकुसल-सव्व-काल-लालिय-सुहोचि. यात्रो सेसं तं चेव जाव ताहे अकामाई चेव महब्बलकुमारं एवं वयासीतं इज्छामो ते जाया ! एगदिवसमवि रजसिरिं पासित्तए, तए णं से महब्बले कुमारे अम्मापियराण वयणमणुयत्तमाणे तुसिणीए संचिट्ठति 3 / तए णं से बले राया कोडुबियपुरिसे सद्दावेइ एवं जहा सिवभहस्स तहेव रायाभिसेयो भाणियव्यो जाव अभिसिंचति करयलपरिग्गहियं महब्बलं कुमारं जएणं विजएणं वद्धाति जएणं विजएणं वद्धावित्ता जाव एवं वयासी-भण जाया ! कि देमो किं पयज्छामो ? सेसं जहा जमालिस्स, तहेव जाव तए णं से महब्बले अणगारे धम्मघोसस्स अणगारस्स अंतियं सामाइयमाइयाइं चोइस पुव्वाइं अहिजति 2 बहूहिं चउत्थ जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावमाणे बहुपडिपुन्नाई दुवालस वासाइं सामनपरियागं पाउणति 2 मासियाए संलेहणाए सढि भत्ताई अणसणाएं छेदेति बालोइयपडिक्कते समाहिपत्ते कालमासे कालं किचा उ8 चंदमसूरिय जहा अम्मडो जाव बंभलोए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाइं ठिती पराणत्ता, तत्थ णं महब्बलस्सवि दस सागरोवमाई ठिती पत्नत्ता 4 / से णं तुमं सुदंसणा ! बंभलोगे कप्पे दस सागरोवमाई दिव्वाई भोगभोगाइं भुजमाणे विहरित्ता ताबो चेव देवलोगायो आउक्खएणं 3 अणंतरं चयं चइत्ता इहेव वाणियगामे नगरे सेट्ठिकुलंसि पुत्तत्ताए पञ्चायाए 5 // सूत्रं 431 // तए णं तुमे सुदंसणा ! उम्मुक्कबालभावेणं विनायपरिणयमेत्तेणं जोव्वणगमणुप्पत्तेणं तहारूवाणं थेराणं अंतियं केवलिपन्नत्ते धम्मे निसंते, सेविय धम्मे इच्छिए पडिच्छिए अभिरुइए तं सुट्ठ णं तुमं सुदंसणा ! इदाणिं पकरेसि 1 / से तेणटेणं सुदंसणा ! एवं वुच्चइ-अस्थि णं एतेसिं पलिग्रोवमसागरोवमाणं खयेति

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468