Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 571
________________ नमस्कार संख्येयमागा निष्कामंति, असंख्येय भागोऽवतिष्ठते, तरमख्ययैर्भागनिंगतरेतः प्रतरं पूरयंति, नत्र ये निष्क्रान्ताम्ने द्वितीयम- समुद्घानः व्याख्यायोलमयनिष्कान्तात्मप्रदेशसकाशादसधयगुणहीनाः, ततश्चतुर्थसमय कार्मणकाययोगस्थान एवं आकाशप्रदेशान निष्कुटसंस्थानमंस्थितान | लोकव्यपदेशभाजोऽपूरिनान पूरयंतीनि लोकपूरकाः, तथा नेपाको विधिरिति प्रश्नमिदमहे-ततस्तृतीयसमयनिर्गतात्मप्रदेशसकाशात् ॥५७२॥ | योऽसंख्येयभागोऽवतिष्ठत इत्युक्तं, अमावपि बुद्धा पुनरप्यसंख्येया भागाः क्रियन्ते, ततश्चतुर्थसमये लोकपूरकानामसंख्येयभागा निष्कामन्ति, असंख्येयभागोऽवतिष्ठते, ततस्तरसंख्ययभागनिकान्तरेते लोकनिष्कुटान् पूरयंति, तत्र ये निष्क्रान्तास्ते तृतीय| समयनिष्क्रान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः, यवाघुना असंख्येयभागोऽवतिष्ठतेऽसौ स्वशरीरावगाथावकाशप्रमाण इति।। तस्पदानी मनुष्यावस्थायां या पल्योपमासंख्येयभागमात्रा कमंत्रयसत्कर्मस्थितिरवतिष्ठते सा बुद्धया असंख्येयमागाः क्रियन्ते, ततः प्रथयसमये दंडककारकमत्कमस्थितरसंख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्ठते, यश्चामुष्यामवस्थायां कर्मत्रयानुभवः स बुद्धया अनन्तभागाः क्रियन्ते ततोऽस्यासदेद्यन्यग्रोधसातिकुब्जबामनहुंडसंस्थानवज्रनाराचार्धनाराचकीलिकासंप्राप्तस्पाटिकासंहननाप्रशस्तवर्णगंधरसस्पर्शोपघाताप्रशस्तविहायोगत्यपर्याप्त कास्थिरासुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचर्गोत्रसंज्ञिकाना पंचविंशतेर-६ प्रशस्तानां प्रक्रीडनसमये दंडककारकानुभवस्यानन्तान् मागान हन्ति, अनन्तमागोऽवतिष्ठते, तत्समीयकमव सद्वेद्यमनुष्यदेवगति-2 पंचेन्द्रियजात्यौदारिकत्रक्रियाहारकतैजसकार्मणशरीरसमचतुरमसंस्थानौदारिकवैक्रियकाहारकशरीरांगोपांगवचर्षमसंहननप्रशस्तवर्ण- ५७२॥ गन्धरसस्पर्शमनुष्यदेवगतिप्रायोग्यानुपूर्व्यगुरुळघुपराधातातपाद्योतोच्छ्वासप्रशस्तविहायोगतिप्रसादरपर्याप्तप्रत्येकशरीरस्थिरशुभसुमगसुस्वरादेययश कीर्तिनिर्माणतीर्थकरो!त्रसंज्ञिकानामेकचत्वारिंशतः(१)प्रशस्तानामपि प्रकृतीनां योऽनुभवः तस्याप्रशस्तप्रकृत्यनुम-2 335

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617