Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
सामायिक पुण पडिक्कमामि जाव गरिहामि एवं मंबंधीन, शेषं पूर्ववत् । एवमाद्यन्यथाऽपि दृश्यते । एष पदार्थः, पदविग्रहो यत्र समवति हैकरण: व्याख्यायांतत्र वक्तव्यः । इदानीं सुत्तफासियनिज्जुत्ती जा एतं सुत्तं अणुफुसतित्ति मणिचा ततो पच्छा चालणा मणिहिति, एत्थ इमानिरूपणं
सुत्तफासिए गाथा॥५९५॥
| करणे भए य अंने मामाइग मब्बर य धज्जे य । जोए पच्चक्रवाणे जावज्जीवाए तिविहेणं ॥१०॥8॥१०२८॥
एसा गाथा विमासितव्वा, तत्थ करण्यं सम्चिहा नामकरण ठवणा दव० खेत्त० काल. मावकरणं, तत्थ नामट्ठवणाओ गताओ,जाणगसरीरमवियसरीरवतिरित्नं दबकरण दुविह-सण्णाकरणं च णोसण्याकरणं च, सण्णाकरणं अणेगविहं- जीम जीम दचे |करणसंज्ञा भवति तं मण्णाकरण, जथा- कडकरणं अट्ठकरणं पेलुकरणं एवमादि, जोसण्णाकरणं दुबिह-वीससाकरणं पयोगकरणं च, विगत ससना विसमा, विगतप्रयोगकरणमित्यर्थः, नं दुविहं- अणादीयं सादीयं च, अणादीयं जथा धम्माधम्मागासादीण,3
तेसु का करणविही ', उच्यते- परप्रत्ययादुपचारतः करण, अहवा धम्माधम्मामासाण य अण्णमण्यगमणं तं अणादीयं वीससाककरणं, अहवा धमादीण य मवर्ण, एवं अणादीय वीससाकरण, सादीयं दुविहं- चक्सुफासियं अचक्खुफासियं च, चक्खुफामियं ।
अम्मा जन्मरुक्खा एवमादि, चक्षुपा यत्र स्पृश्यते तदचक्षुःस्पर्शिक, जया परमाणुपोग्गलाणं दुपदेशियाणं तिपदेशियाणं एक्मादीणं, एतेसिं जं संघातेणं भेदेण संघानमैदेण वा करणं उप्पज्जति तम दीसति छउमत्येणं तेण अचक्सुफासियं, चादरपरिण- ॥५९५॥ तस्स पुण अर्णतपदेसियस्स चक्कासियं भवति । पयोगकरणं दुविहं- जीवपयोगकरणं अजीवपयोगकरणं च, जीवषयोगकरणं | दुविहं- मूलपयोगकरण च उत्तरपयोगकरणं च, मूलं नाम मूलमादिरित्यनर्थान्तरं, मूले पंच सरीराणि ओरालियादीणि, उत्तरपयो

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617