Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 609
________________ सामायिक व्याख्यायां ॥६१०॥ सो व समचादिअणुगतो पसन्धी, मिच्छत्त अण्णाणअविरति अपसत्यां । दाणिं चाणं तं न्विहं दो गताणि, दव्वपच्चक्खाणं रयहरणेणं० अणुवउतो वा, जो वा सचितादिदन्वं पच्चक्खाति निण्डगादीणं वा, एवमादि दव्यपच्चक्खाणं । खचपच्चक्खाणं खते पच्चक्खाणं निव्विसयादिगमणं एवमादि । अदिच्छपच्चक्खाणं अतिरथः भणाण पडिसेहो न देमिति । भावपच्चक्खाणं दुबिई- सुतपच्चक्खाणं च गोमुत्तपच्चक्खाणं च सुतपचक्खाणं दुविहं पुत्र्वसुतपच्चकवाणं गोपुव्वसुतपच्चक्खाणं च पुण्यसुतपञ्चक्खाणं पुवं, गोपुव्वसुतपच्चक्खाणं अणेगविहं आतुरपच्चक्वाणादीगं, नोसुतपञ्चवाणं दुविहं मूलगुणपञ्चक्खाणं उत्तरगुणपच्चक्खाणं, मूलगुणा साधूण सावगाण य माणितव्वा, उत्तरगुणा विभासितव्या । दव्वभावपच्चक्खाण उदाहरणं रायता, वरिसं मंस न खाइया, पारणगे अणेगाणं जीवाणं घातो कतो, साहूहिं बोहिता पञ्चड्या, पुर्व दय्वपच्चक्खाणं पच्छा तीसे भावपच्चक्खाणं, मावपच्चक्खाणस्स अत्थो पडिनियत्तामि-अकरणताए असमिति एत्रमाद, अशिति स्वाति गतं । इदाणिं जावज्जीवाएत्ति, जावदवधारणमी जीवणमवि पाणधारणे भणिनं । अप्पाण धारणाओ पावनिश्वत्ती इहं अस्थो । १०५४ ॥ तं जीवितं दसविहं जथा - नामजीवितं एवं ठेवणा० दव्व० ओह० भव० तम्मच भोग० संजम० असंजमजीवितं जसकितीजीवितं, दो गताणि, दब्यजीवितं तिविडं- जेण जस्स सचित्तादिणा जीतमायनं, सचित्तं जथा मम पुत्रेण जीतमायतं, अत्रितेण हिरण्णादिणा जीतमातचं, मीमेण सचामरआसादिणा | अहवा इमं तिविहं- दुपदस्य चतुष्पदस्स वा अपदस्त वा जं जीवितं, अहवा जीवपायोग्गा दच्या दव्वजीवितं । ओघजीवितं नाम सच्चे संसारत्या जीवा आउसन्नजीवियाए जीवंति । भवजीवितं चतु د که प्रत्याख्यानजीवित पद व्याख्या ॥६१०॥

Loading...

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617