Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 600
________________ सामाविक ठागाणि, लोगप्पवादे सयणकरणं हह ठाणं। अरिहप्पवयणे पंच आदेससताणि, तत्थ एग मरुदेवा, गवि अंगे मवि उबंगे पाठोकताकृताव्याख्खाया अत्यि एवं-मरुदेवा अणादिवणस्सइकाइया अर्णतरं उबाहिसा सिद्धति, तहा सयंभ्रमणमच्छाण पउमपत्ताण य सम्बसंठागादिनिरूपण ॥६. १ ल यसंठाणं वलयसंठाणे मोत्तुं, करडारडा यणालाए, एसे अथा भजामि-करहकरहाण निमणपूली बसही, देवयानुकंपणं, रुडेसु पचरसदिवसवरिमणं, कुणालाणगरिविणासो, ततो ततियवारिसे साएए नगरे दोहवि कालकरणं, अहे सत्तमपुडविकालनरगगमण, कृणालानगरिविणासकालाओ तेरसमे वरिसे महावीरस्स केवलनाणुप्पनी, एतं अबद्ध, एतं सुतकरणं । जोसुतकरण दुबिह-गुणकरणं च जुजणाकरणं च, गुणकरणं दुविह-तवकरणं च संजमकरणं च, दोषि विभासितव्वा जहा ओहनिझुत्तीए। जुंजणाकरणं तिविह-मणझुंजणाकरणं वय जणाकरणं कायजुंजणाकरण, मणो सञ्चादी ४, एवं वयीवि ४, कायो सचविषो ओरालियादि ॥ ___एत्थ कतरेणं करणेण अहिगारो !, मावकरणेण, तत्यति सुतकरणेणं, तत्थरि सहकरणे, नोसुतेवि गुणकरणं, जुजणाएपि | जहासंमद विमासेज्जा ।नं इमाए पाहुडियाए अणुगंतव्वं । जथा-कताकतं १ केण कसं २ केसु वष्येसु कीरती३ वादि।। ४ काहे व कारओ ४ णयतो ५ करणं कतिविहं ६ कह ७॥१०३९॥ ति, प्रा इति सतपदा, तत्व सामाइ कतं कज्जतिी, एत्य नएहिं मग्गवा, जथा नमोकारे उप्पण्णाणुप्पणो, जदि उप्पणो कतस्स करणं नत्वि, अनुष्यण्णेऽवि ससदिसाणादाण जह ॥६०१॥ Pनमोक्कारे, दारं । केण कतं सामाइयं ?, अर्थ समाश्रित्य जिनवरैः, सुप्त गुणहरेहिं । केसु दवेसु कीरति सामाश्य, तत्वणेगमस्स उहाणणं बलेणं पीरिएणं पुरिमक्कारपरक्कमणं मनुष्णेसु य दवेमु, जथा-मण्णुणं भोवणं मीञ्चा, माण्ण सपनासणं । मणु

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617