Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 601
________________ सामायिक व्याख्यायां ॥३०२|| सि अगारंभि, मणुष्णं झायते मुणी ||१|| एवं गमो इच्छति, संगहादीया सेसा सव्वदच्छेमु, नो सन्वपज्जवेसु, जेण दव्वाण केइ पज्जवा सुभा काम असुभा, मामाड्यं च सुमपज्जवेसु कीरति णो असुमपज्जवेसु, दव्वाणि पुण परिणामवसेर्ण सुमा असुभावि भर्वति, सव्वदच्त्राणिचि असुभपरिणामिहोतूण सुभपरिणामानि मईति दुगंधावि पुग्नला सुगंधत्ता परिणमंतीत्यादिवचनात् । वारं काहे व कारओ भवति ?, एत्थ णयमग्गणा णैगमस्स उद्दिट्ठे सामाइए पढउ वा मा वा पढतु करेतु मा वा करेतु कारओ चैव, संगहववहाराणं वंदणगं दातूणं निविडो गुरुपादमूले पढतु वा मा वा पढतु करेतु वा मा वा करेउ, कारतु चैव, उज्जुसुतस्स अपुष्वे सामाइयपज्जवे समय समय अक्रममाणस्स उवउत्तस्स वा सामाइयं मवति, अण्णे मणति तदा णो सामाइयं भवति, सम्मत्ते सामाइयं, निण्यं मद्दणयाणं अपुच्चे सामाइयं, पज्जवे समए समए अकममाणस्स नियमा समद्दिस्सि उवउत्तस्स नो सामाइयं, संमत्ते कारज सामाहयस्स । एते चैव नया, अहवा इमं अदुविहं नेयाइयं लक्खणं तंजथाआलोयणाय विगए खेत दिसाभिग्ग य काले । रिक्म्वगुणसंपदावि य अभिवाहारे य अट्टमए ॥ १० ॥ ४३ ॥ न्यायेन चरतीति नैयायिका, एवंगुणसंपन्नाय एभिः प्रकारैः, एवं आलोइयपडिक्कंतस्स जो सामाइयं देखि सो नायकारी नायवादी भवति सा आलोयणा दुविहा- गिहत्थालोयणा संजतालोयणा य, गिहत्थे का आलोयणा १, परिखिज्जति अरिहो सामाइयस्स अणरिहोत्ति, तत्थ गाथा- अट्ठारस पुरिसेसुं बीस इन्धीसु दस नपुंसेसु । पल्वावणाई अपरिहा०, कातुं अरिहातु वा ?, विवरीतं, संजतस्स का ?, उवसंपदा, मामाइयस्स अत्थनिमित्तं उवसंपज्जति सो आलोयाविज्जति, अहत्रा अणागतकालभन्थं एति, कृताकृतादिनिरूपणं ॥ ६०२॥

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617