Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
सामायिक व्याख्यायो
॥५९७||
निन्विगहतो य नमि संघातो । गणु मध्वसाडसंघातणा उ समये विरुद्धाओ ॥७॥ आ० जम्हा विगच्छमागं विगतं उप्पज्जमाणमुप्पणे । तो परमवादिसमये मोस्खादाणाणमचिरोहो ॥८॥चुतिसमये णेहमवो इहदेहविमोक्खतो जथातीते । जदि परहवोवि न तहिं तो सो को होतु संसारी?॥९॥णणु जह विग्गहकाले देहाभावेवि परमवग्महणं । तह देहामामी होज्जेहभवोचि
को दोसो ? ॥१०॥ आ०-जंपिय विग्गहकाले देहाभावेवि तो परमवो सो । चुतिसमएवि ण देहो ण विग्महो बदि स को होतु ! | ॥ ११ ॥ अंतरं- ओरालियर्मयातकरणस्स जहण्णेण खुडागभवग्महणं तिसमयण, उक्कोसेणं नेचीस सागरोवमाणि पुवकोडि| समयाधियाणि, मव्वसाडस्स बहणेणं खुल्लाग भवग्गहणं, उक्कोसेणं तेत्तीस सागरोक्माई पुनकोडिअहिताई। कहं !, संघावतरकालो जहणतो सुइयं निसमयणं । दो विग्गइंमि समया ततिओ संघातणासमयो ।। १२ ॥ तदूर्ण मुहमव धरितु परमपमविग्गहेणेव । गतूण पढमसमये संघातयतो स विष्णेयो ॥ १३ ॥ उक्कोसेण तेत्तीस ममयाधिय पुख्खकोडि अधियाई । दो सागरोवमाई अविग्गहेणेह संघातं ॥१४॥ कानूण पुनकोडिं धरिउ सुरजेमातुर्य तत्तो । भोसूण इह ततिए समए संघातयंतस्स ॥१५॥ सध्यसाडस्स कहं- खुड्डागभवग्गहणं जहण्णमुक्कोमयं च तेतीस । तं सागरोगमाई संपुष्णा पुष्पकोडी य ॥ १६ ॥ इहाणंतरातीतमवचरिमसमये ओरालियसरीरसब्यसाडं कातूण खुडागमवम्गहणिएमु उबवण्णो, सस्स पज्जते सब्बसार्ड करेति, ततो मुल्लागमनग्गहणमेव भवति, उक्कोसेणं पुण कोई ओरालियमव्यमार्ड कानूण तेचीससामगेवमद्वितीएम बेउन्विएसु उबवण्णो, पच्छा तो पुबकोडाउएमु ओरालियमगरिसु उववष्णो, पुवकोडिअंते आरालियसब्यसाडं करेविति । इवाणिं उभपस्स अंतरं-जहणेण एक्कं समयं उक्कोमेण तेत्तीस सागरोवमाणि समयाधियाणि, कहं ?- उमयंतरं जहणं समयो निबिग्गहेण संघाते । पस्मं सति
| ॥५९७॥

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617