Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 592
________________ सामायिक व्याख्याय ।।५९३|| ज्जुतो एवमन्वगमं दरिसेति, जथा करेमि भंते! सामाहयमित्यादि, तत्य 'डकम् करणे' तस्य गुणादौ कृते करोमीति भवति, करोमि अभ्युपगच्छामीत्यर्थः, मंतेत्ति मदंत भयान्त भवान्त इति पूज्यस्यामन्त्रणं, हे भदंत इत्यादि, सामायिकमिति गाणदंसणचरणाणि भावसमं तस्स आयः समाय इत्येतस्य इणप्रत्ययांतस्य नैरुक्तविधानेन सामायिकमिति मवति, तत्किमुकं ?हे पूज्य 1 ज्ञानदर्शनचारित्रलाभं अभ्युपगच्छामि, अनेन मोक्षसाधनज्ञानदर्शनचारित्रलाभविषयं प्रवृत्यभ्युपगमं दर्शयति, सर्वशब्दोऽत्रापरिशेषत्राची, सावज्जमिति अवधं गर्हितं मिच्छतं अष्णाणं अविरती सह अवधेन सावधस्तं, कोऽसौ १-योग:व्यापार इत्यर्थस्तं किमिति ? - पञ्चस्वामित्ति पच्चक्खाणं करेमि प्रतीपमाख्यानं प्रत्याख्यानं, झपरिक्षया परिज्ञानं प्रत्माख्यानपरिज्ञया परिहरणमित्यर्थः तत्किमुक्तं १ अपरिशेषं मिध्यात्वाज्ञानअविरतिसहचरितं व्यापारं ज्ञात्वा निवर्तयामीति, अनेन तु संसारकारणमिध्यात्वाज्ञानाविरतिमहगतव्यापारविषयं निवृत्यभ्युपगमं दर्शयति, नणु सावज्जजोगो तिकालविस संखातीतभेदो यतो कई तस्स निरवसेयस्य पञ्चक्खाणं ?, अशक्यमित्यभिप्रायः, किं च तथाविधेण करमेण कसा कज्जं साहेति, न तं विणा, सदपि संख्यातीतभेदं कस्यचित्कार्यम्य किंचित्साधकतमं तदत्र निघतभेदं किं तथाविधं करणमित्याह-जावज्जीवाणु इत्यादि, अत्र जावज्जीवसि न करेमि न कारवेसि करेंपि अनं न समणुजाणामि इत्यत्र योज्यते, यावत् परिमाणमर्यादावधारणे, जीव प्राणधारणे, जीवनं जीवो यावन्मम जीवनं जीवनपरिमाणं जीवनमर्यादां, जीवनमात्रमित्यर्थः, किं ?, संख्यातीतमेदमपि जाइमेवविवक्षया त्रिवि त्रिप्रकारं करणकारणानुमतिलक्षर्ण सावद्यं योगं, करणस्याप्यनेकविधत्वेऽपि तथैव चिविधेन त्रिप्रकारेण, करणेनेस्पर्थः तेनाप्यस्य कार्यस्य प्रसाधकतमेनेत्र मणसा वयमा कायेण एते विमासितव्वा, एतेषामेकैकेनैव, अत एवं मणसा वमसा पदच्छेदः पदार्थम ॥५९३ ॥

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617