Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
नमस्कार । परिणामो, एन्थ पुण जंगजनि उनि णहति एम जांगम्म विमो भाणितच्यो, लेमासंजुत्तस्स पुण यो परिणामो एम अणादीओ8 योगयाख्याबाट वा अपज्जवमितो लेमापरिणामो, भगिनं च-जोगेण पदेसग कम्मस्स कसायओय परिणाम जाणाहि बझमाणं निरोधः
लेसं च ठितीविमेन वा ॥ १ ॥ केवलिम्स पुण वाहिरदयग्गहणं भयणाए परपच्चणिमित्तं वा होज्जा, सो णिच्च सुद्ध-12
मुक्कलेसो अविदितअहम्पायचरणो होनि, अजोगि पुण जोगनिरोहाणनरं जो मो पंचक्तरुचारणकालो तं कालं बाहिरदलगहणहै विरहितं पुत्रोपचिनं दबिधणमाययेमजीवप्पदंसपरिणामगतं परमसलेस्मपरिणतो अजोगी मलेस्से भवति, ततो पच्छा करणचीरि
यणिरोहलद्धीपीरियसहितो असलेमी अंतोसुहवं दबसंश्लेषविरहितजीवप्पदेसणिरुद्धं समुच्छिण्णकिरियं परमसुकं मुक्कस्स चउत्थं अंतिम झाणभेदं शाति, नवज्झाणकम्मरक्खरणपुलपयोगण कुलालचक्रवेगवद्भवति नांप्रेरणवतं, तैमि काले पुल्चरयितं आवलियगुणसेढियं च णे कम तीमे मलासमाए असंवन्जकंमंस खवयते चेदणिज्जाउपणामगोचाई बत्तारि कम्मंसे एगममएणं जुगर्व खवेति, असो पच्छिमो माओ एगेगम्म कम्मणो, आरालितेयगकम्मगाणि मब्बाहि विष्पजहणाहिं विष्पजहति, जो च्चेव कम्मजहणासमयो स एव मरीगण, मधविप्पजहणा णाम अंगोत्रंगवंधणसंघातसंठाणवण्णगंधरसफासा गहिया, पुवं मोत्तूण पुणोवि गेण्डति, संपड़ अपुणागमा पमुक्काणि, णवणीतोदाहरणबद्, द्रव्यं सुवण्णधातू वा, जया उज्जुमेडिपत्ती जत्तिए जीवो अबगाहे तावतियाए अवगाहणाए उह उज्जुगं मच्छति, ण वंकं. अफुसमाणगती वितिय समय ण फुसनि, अहवा जेसु अबगाढो जे य
X||५८२॥ फुसति उमवि गच्छमाणा ततिए चेव आगासपदेसे फुसेमाणो गच्छति, शरीरेऽपि ण ततोऽधिके परिपेरंतेण नहि, एगसमएणं अशरीरेणं अकुडिलेण वा उ९ गता, न निर्यग् अधी वा, भ्रमनि वा, सागारोबउत्ते सिज्झाते । तत्थ सिद्धे भवति सादीए, सच्चे
!

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617