Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
नमस्कार व्याख्याया ॥५८० ॥
समएणं कम्मं खवेति, मेसं साकोनि समुग्धातं कानूण सिज्झति, कोऽपि णं चैव समुग्धातं करेति, जम्हा अगंनृण० ॥ समुग्धानो असमयितो, तन्थ दारगाथा-दंड कवाडे संयंतरे य० । पढमसमये सरीरपमाणं हेडाडुतं उचरिहुतं च जाव लांगतो नाव दंड करते, चितिए क्वार्ड एगओ वा, एगओ या दिसं, पुव्वावरं वा उत्तरदाहिणं च ततिए मंथं, चउत्थे व ओबासंतराणि पुरेति, एवं तं वेदणिज्जं वेदिज्जति, जं आउगनामगोते हिंतो अच्भतिनं तं सडति, जथ उल्ला साडीया० ॥ एत्थ सव्यो समुग्धातो विभासितथ्यो, तत्थ समुग्धातस्य मणव जोगे गन्थि, ततियचउत्थपंचमेसु अणाहारो भवति, तत्थ समुग्धातगतेणं जं अतिरितं कर्म तं सव्यं खवितं, सेमपिहसारं कर्त, जथा अग्ग्स्सि परिपेरतेहिं जे तणा, एवं देणं तं च कम्मं सेस जतिया आउस समया एनियाओ सेमकम्माणं आवलियाओ करेति, तनो समये स्मदे एक्केकं वेदेति, ततो पडियागतो ति विर्हषि जोगं जुंजति, बड़जोगम्स सच्चाई जोगं जुंजति, चउत्थं आमंतणमादी, मणेवि एते चैव जोगे दोण्णि, ते पुण किह होज्ज ?, मणसा पुच्छेज्ज कोड, नेमिं मणमा वागरेति, अणुत्तरो अण्णो वा देवमणुयो, कायजोगं गच्छेज्ज वा चिटुणट्टा णणिसीयणतुयट्टणाणि, गच्छणे उकखेवणसंत्रण उल्लंघणपल्लंघणतिरियणिक्खेवणादीणि, पाडिहारियं वा पीठकादि पञ्चपिणेज्जा, सो व सजोगी ण मिज्झति ततो भगवं अचिन्त्येण ऐश्वर्येण योगनिरोधं करोति, मो पुचि संणिस्स पढमसमयपज्जचगस्स हेड्डा जाणि मणपायोग्गाणि दन्त्राणी यं वा मण्णेति तेमिं ता संखेज्जाणि ठाणाणि पुत्र अविमुद्राणि धूलाणि य पच्छा विसुज्झमाणस्स सहतरगाणि विसुद्धतरमाणि य, ततो सेठी आवलिगाओ ओसरंति, जहा विम्रपरिगयस्स पदेपदेसेणं विसं ओसरह एवं सोबि रंगमाणाणि २ ताव ओसरति जाब एगाए आवलियाए ठितो, जथा तलाए पढमं बिंदु ठितं वमाणे भरियं, एवं सो ओसरणाओ ताव आणेति जाव जो से पढम
योगनिरोधः
।।५८०।।

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617