Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 578
________________ योग नमस्कार व्याख्यायां ॥५७९॥ निरोधः सस्पर्शगुरुलघूपधातपराधातोच्छवासप्रशस्तविहायोगत्यपर्यामप्रत्येकशरीस्थिरास्थिरशुभाशुमदुर्मगसुस्वरानादेयायशकीर्तिनीचैर्गोत्रसंज्ञाः चत्वारिंशन् प्रकृतयो द्विचरमसमये व्युपरतक्रियानिवर्तिघ्यानं ध्यायतोऽशेषतः संक्षीणाः, अथ सदेपममुच्चायुर्मबुध्यग- | तिपञ्चेन्द्रियजानिमनुष्यगतिप्रायोग्यानुपूर्वीत्रसवादरपर्याप्तमुभगादेययश कीर्तितीर्थकरोच्चैर्गोत्रसंत्रास्त्रयोदश प्रकृतयः चरमसमये संक्षीणाः, परिमितत्वादन्तर्मुहर्तस्य भेदाभाव इति चेत् न, एकस्यान्तमुहूर्तस्यासंख्येयभेदप्रतित्रानान् , अतः केवलिम्बन्तमेहुर्तायुष्यपि यथोक्तभूयमामन्न मुहूर्तानां प्रसिद्धिरिति । ततो भावलेण्यापर्यायाबायां सक्षीणायां सर्वक्रमविप्रमुक्तः जलधरघनपटल| निराधविनिमुक्त इब चंद्रमा नीरूजो निरूपम एकममयेन भवसमुद्रमुत्तीर्य सिध्यतीति । एत्थ गाथा-- णातृण वेवाणिज्जं. ॥१-६८ ॥ ९९४ ॥ दंडकवाडे० ॥२-६९ ॥ १५५ ॥ जह उल्ला॥२-७० ॥१५६ ।। लाउय० ॥ ९-७१ ॥ १५७ ।। अण्णे पुण एन्थ पन्था एतं सामण्णेणं मणति-जहाणेवाणं गंतुकामो जीवो कोपि समुद्घानं क| रति कोति णवि, समुद्घातेति को अन्था ?, समो आयुषो कर्मणां उधातः समुद्धातः, सम्बे जीवपदेसे विसारेति, एवं सिग्धं कम्मं सविज्जति तो समुन्धाओ, तं च कम्हि काले कति?, महुवावसेसाउओ, अण्णे भणति- जहणेणं अन्तोमुहुर्त उक्कोसेण छम्मासावसेमाउओ, एयं सुने ण होनि दिवेल्लयं ॥ आउज्जति-उवयोग गच्छति पढममेव अंसोमुहुत्तियमुदीरणावलिकायां कम्मपक्खेवाइरूवं परिस्पन्दनं गच्छतीत्यर्थः समुद्घातकरणकातुकामो । तस्य गाथा__णातूण वेदणिज्ज विममं च ममं करेति बंधणठिनीहि य विसमं वेदणीजं अमहियं समं करेति आउगणं, केण , बंधणेहि ठितीहि य, ठितीयाउयधट्ठितिकम्मरस जावतियं आउतं सेसंज,तमि समये तत्तीयाओ आवलियाओ करेति जावतियं २ ॥२७॥

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617